Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
।। ६५ ।।
दातारं । कनिष्टमपि ज्येष्टयेत् || ३६ || ततो मंत्री स्माह हे योगिराज ! राज्ञा यूयमाकारिताः स्थ, राजा च सर्वदर्शनाधारो वर्तते, तेन कृपां विधाय यूयं राजसभायामागत्य कामपि कलां दर्शयत ? तत् श्रुत्वा योगी प्राह हे मंत्रींद्र अस्मादृशां योगिनां राज्ञः किं प्रयोजनं ? यतः — भुंजीमहि वयं भिक्षां । जीर्ण | वासो वसोमहि ॥ शयीमयि महीपीठे । कुर्वीमहि किमीश्वरीं ॥ ३७ ॥ किंच भो मंत्रिन् राजा तु स एव कथ्यते यः कस्यापि न्यायमन्यायं वा वेत्ति तत्फलं च दर्शयति, तस्य पुण्यमपि च स्यात् उक्तं चप्रजानां धर्मषड्भागो । राज्ञो भवति रक्षितुः ॥ अधर्मस्यापि षड्भागो । जायते यो न रक्षति ॥ ३९ ॥ अपरं च - दुष्टस्य दंडः स्वजनस्य पूजा । न्यायेन कोशस्य च संप्रवृद्धिः ॥ अपक्षपातो विषयेयु रक्षा | पंचैव धर्माः कथिता नृपाणां ॥ ४० ॥ राजलक्षणानि दुर्लभानि पापानि कुर्वतं राजानं चेन्मंत्री न निषेधयति तदा मंत्रिणोऽपि दोषः स्यात्. नृपेण हि कृतं पापं । मंत्रिणोऽपि लगेध्ध्रुवं ॥ गुरोः शिष्यकृतं पापं । पत्नीपापं च भर्तरि ॥ ४१ ॥ तत् श्रुत्वा मंत्रिणा पृष्टं हे योगींद्र राज्ञा तत्किं पापं कृतमस्ति ? | योगिनोक्तं हे मंत्रिन् शृणु ? ये योगिनः पृथक्पृथग्देशेषु भ्रमंतो भिक्षया निजाजीविकां कुर्वति, कस्यापि निंदां न कुर्वंति, एवंविधा अप्येते योगिनो राज्ञा चौरा इव कथमत्र रक्षिताः संति ? एवंविधश्च
चरित्रम्
॥ ६५ ॥

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82