Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 64
________________ रूपसेन ॥ ६२ ॥ - : पितोऽस्ति परं तया भृशं मार्गितोऽर्पितोऽस्ति स मर्कटश्च मम वाटिकाया रक्षपालोऽभृत्. एकदा मम वाटिकायां बहवो योगिनः समुत्तरिता आसन्, तैः स मर्कटो मुक्तो विस्मृतो वेति सम्यगहं न जानामि, परं कल्ये मया कोतुकेन स कुमार्या आवासे सार्धमानीतोऽभृत् त्वत्पुत्र्या च दृष्टो मार्गितश्च ततः | स्नेहेन मयापि तस्यै समर्पितः तत् श्रुत्वा राजोवाच अरे दुष्टे मत्पुत्री तव पार्श्वान्मर्कटं कस्मात्प्रार्थयेत् ? नूनं त्वं मृषाभाषिणी पापिष्टा हृदि च दुष्टा वर्तसे, तव तु चौरदंड एव युक्ताऽस्ति राज्ञ इति वचनानि श्रुत्वा दुःखार्ता मालिनी चिंतयति, नूनमद्य ममोपरि दैवं रुष्टमस्ति, अकृतोऽपि मम दोषो लग्नः, यतःजं नयणेहिं न दीसइ । हिअएणवि जं न चिंतिअं कहवि ॥ तं तं सिरंमि निवडइ । नरस्स दिव्वे पराहृते ॥ २९ ॥ ततो मंत्रीशेन राज्ञ उक्तं हे स्वामिन्नस्याः को नामान्यायः ? मुधा पापं कस्मात् क्रियते ? | पूर्वमे कसर्व जीवरक्षककारुण्यनिधानवैदेशिककुमारमारणरूपं पापं तु भवता कृतमस्ति, अथाधुनेदं स्त्री| हत्यापातकं च मुधा कथं गृह्णासि ? अविमृष्टकृतं कार्यं नूनं पश्चात्तापाय जायते तत् श्रुत्वा राजा प्राह हे मंत्रिन् त्वदुक्तं सत्यमस्ति परं यदा कुमारी सज्जीभवेत्तदैव मम चित्ते समाधिः स्यात्, अतस्तत्कृते कोऽप्युपायो विलोक्यतां ? मंत्री प्राह हे स्वामिन् मालिन्यानया सत्यमेव योगिमुक्त क्रीडामर्कटस्वरूपं चरित्रम् ।। ६२ ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82