Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 63
________________ रूपसेन चरित्रम ।। ६१ ॥ 18| मर्कटी कृतास्ति, वा केनापि वैरिणा सुरेण सा मकटीत्वं प्रापितास्ति. ततो राज्ञा ताः सर्वा अपि | है दास्यः पृष्टाः, भो दास्यः कल्ये किं कोऽप्यत्रागत आसीत् ? तत् श्रुत्वा दासीभिरुक्तं हे स्वामिन् कल्ये मालिनी समागतात, परं सा तु सर्वदात्र कुमारिकाकते पुष्पाणि लात्वा समायाति, केवलं कल्ये तया स्वसार्धमेको मर्कटोऽपि समानीतोऽभूत्. तद्विनान्यत्किमपि वयं न जानीमः. ततश्चिंतातुरो राजा स्वस| भायां समागतः, बुद्धिसागरमंत्रीश्वराय च कुमार्यास्तत्स्वरूपं ज्ञापितं, कथितं च मालिन्या किमपि | | कुटिलं कृतं संभाव्यते. ततो राज्ञा स्वसेवकैराकारिता सा मालिनी भयेन कंपमानांगी राजसभायां |3| | समागता. यतः-पंथसमा नत्थि जरा । दरिदसमो पराभवो नत्थि ॥ मरणसमं नत्थि भयं । खुहा- 18 | समा वेअणा नस्थि ॥ २८ ॥ राजाथ मम किं करिष्यति? किमर्थं चाहं तेनाकारितास्मि ? इति भृशं | | चिंतातुरा सा तत्र स्थिता. इतः क्रोधातुरेण राज्ञा सालापिता, अरे दुष्टमालिनि ! नगरमध्ये एवंविधानि | कूटानि त्वया कुतः क्रियते ? अन्ये जनास्तु तिष्ठंतु, मगृहे एव त्वया कुटिलं कृतं? भयविह्वलांगी सा प्राह हे राजेंद्र अहं तु किमपि न जानामि. राज्ञोक्तं रे दुष्टे त्वया कल्ये कुमाय मर्कटः समर्पित आसीत्, |६१ ॥ || तद्विषये चेमा दास्यः साक्षिण्यः संति. मालिन्यूचे हे स्वामिन् मया स मर्कटस्तस्यै स्वयमेव हटान्ना-151"

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82