Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 48
________________ रूपसेन ॥ ४६॥ || ताडितेन तेन नयने समुद्घाटय तस्याः सन्मुखं विलोकितं. तदा हृष्टा मालिनी तं तृतीयवार दंडेन ।। चरित्रम् | ताडयामास, तत्क्षणं स सावधानो भूत्वा मालिन्यै योत्कारं कृतवान्. तयापि तस्याशीर्वादो दत्तः, कथितं है| च हे बांधव तव कियदुःखं समुत्पन्नं? कुमारः प्राह हे भगिनि मम तु निद्रागताभूत्, तेन मया किमपि है | दुःखं न ज्ञातमस्ति. त्वयायं ममोपरि महानुपकारः कृतोऽस्ति. ततस्तो मालिनीकुमारो कुशलेन खगृहे ।। | समागतो. अथ मालिनी कुमारंप्रति जगाद, हे भ्रातरथ त्वया विषादो नैव कार्यः, यतः-मानपातोऽपि | | तस्य स्या-द्यस्य मानोन्नतिः क्षितो ॥ प्रणतिः पादयोरेव । निगडोऽपि पुनस्तयोः ॥ ७८ ॥ अथ मालि-14 | कोऽपि तं जीवंतमागतं दृष्ट्वा हृष्टः सन् चिंतयामास, नूनं मत्स्त्रीकृत उद्यमोऽपि सफलो जातः. ततोऽसो , | रूपसेनंप्रति जगाद, हे कुमार! तवापि महद्भाग्यं यत्त्वं कष्टाच्चुटितः. कुमारः प्राह युष्मत्प्रसादात. ये है | भवादृशाः संकटे जनोपर्युपकारं कुर्वेति तैरेव जनैरियं पृथ्व्यलंकृतास्ति. उक्तं च-विहलं जे अवलंबइ। आवइपडियंवि जो समुद्धरइ ॥ सरणागयं च रक्खइ । तेहिं हि अलंकिया पुहवी ॥ ७९ ॥ निर्गुणेष्वपि | | सत्वेषु । दयां कुर्वति साधवः ॥ न हि संहरते ज्योत्स्नां। चंद्रश्चांडालवेश्मसु ॥ ८० ॥ मालिकेनोक्तं भो ६ कुमार! सर्वोऽप्ययं तव धर्ममहिमा फलितोऽस्ति. एवं विविधवार्ता विधाय सुखसुप्तानां तेषां रात्रिर्व्यः ॥ ४६ । PRODUCAURecotNCES

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82