Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
| नपूर्वकं तं मंत्रीश्वरं स्वगृहे समानीय तया स्वपुत्र्या सह तस्य पाणिग्रहणं कारयामास. एवं जीवतो .
चरित्रम् है| मंत्रिणः सैव भार्या प्राप्ता. तथा त्वमपि मरणं मा चिंतय? यतः-विपद्यपि गताः संतः । पापकर्म न | || कुर्वते ।। हंसः कुर्कुटवत्कोटा-नत्ति किं क्षुधितोऽपि हि ॥ ७ ॥ एवंविधानि मालिन्या वचनानि श्रुत्वा है
| तया राजकन्ययोक्तं, हे सखि! प्राणनाथेन विनोत्तमस्त्रीणामवस्थानं न युक्तं, पतिरहिता हि स्त्रियः स्थाने । || स्थाने पराभवं प्राप्नुवंति. उक्तं च-विवाहे पुण्यकार्यादो । मंगलं सधवाः स्त्रियः ॥ विधवा गर्हिता | || लोके । प्राप्नुवंति पराभवं ॥ ९० ॥ अथ मालिन्योक्तं हे सखि त्वं विषादं मा कुरु ? तव भर्ता कुशलेन | में वर्तते. तत् श्रुत्वा सा प्राह, हे सखि! स मम पतियदि जीव्यते तर्हि जगति कोऽपि न मृत्युं प्राप्नुयात्.५ | ततो मालिन्या तद्विषयेऽनेके सपथाः कृताः, उक्तं च हे सखि त्वमद्य संध्यावधि विलंबस्व? चेदद्य त,
प्राक्तनवेलायां तव पावें न समागच्छेत्तदा त्वया मरणं चिंत्यं, नूनं मदुक्तमन्यथा नैव भविष्यति. | इत्युक्त्वा मालिनी तस्यै तत्पुष्पकंचुकं समर्प्य स्वगृहे समागता. ततस्तया कुमाराय तस्याः सर्वोऽपि
वृत्तांतः कथितः, पुनरुक्तं च मया साद्य संध्यावधि मरणादक्षितास्ति. तत् श्रुत्वा कुमारो हृष्टः सन् वर्षः | 18| समानं तदिनं कथमप्यतिवाह्य रात्री पादुके परिधाय तस्या आवासे प्राप्तः. ततस्तं कुमारं समागतं दृष्ट्वा ||॥ ५० ॥
CHHOROSCORRECENER

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82