Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 53
________________ रूपसेन 18| मेघवृष्टिं विलोक्य मयूरीव सातीवप्रमोदं प्राप्ता. यतः-अभृतं शिशिरे वह्नि-रमृतं क्षोरभोजनं ॥ अमृतं चरित्रम || राजसन्मान-ममृतं प्रियदर्शनं ॥ ९१ ॥ ततः कुमारेणोक्तं हे प्रियेऽथात्रावस्थानं न युक्तमिति कथयित्वा || है स रूपसेनकुमारो मालिनीगृहात्स्ववस्तुग्रंथिं समादाय तामकथयित्वैव प्रियायुतः पादुकाप्रयोगेण तत्रैव | वटवक्षे समागतः, तत्र वटशाखायां च ताभ्यां रात्रो विश्रामो गृहीतः. तदा कनकवती सुप्ता, कुमारश्च जागरुकोऽस्थात्. यतः-उद्यमे नास्ति दारिद्रं । जपने नास्ति पातकं ॥ मोनेन कलहो नास्ति । नास्ति * | जागरतो भयं ॥९२॥ निर्धना धनवंतश्च । नृपास्तदधिकारिणः॥ प्रवासिनश्र वेश्याश्च । न स्वपंति कदा-13 | चन ॥ ९३ ॥ अथैतस्मिन्नवसरे तत्रैको योगी एका योगिनी च, तो दंपतो कापि गच्छंतो रात्री विश्रा-14 | माथै समागत्य तस्यैव वटवृक्षस्यैकायां शाखायां स्थितो. इतः स योगी तत्स्थानं दृष्ट्वा बाढं रुदितुं लग्नः, | योगिन्या वारितोऽपि स रुदनतो न तिष्टति. तदा योगिन्या पृष्टं हे स्वामिन् त्वमस्यां वेलायामेतस्मिन् || रौद्रे स्थानके कस्माद्दनं करोषि? तेनोक्तं हे प्रिये त्वमेतद्वृत्तांतं शृणु ? अस्मिन्नेव वटवृक्षे वयं चत्वारो ? | योगिनः समसुखदुःखाश्चतुःशतवर्षाणि यावत् स्थिताः. ध्यानतुष्टदेवतार्पितकंथादिवस्तुचतुष्टयप्रसादा-10 ला॥५१॥ || महासुखं चान्वभवाम. परमेकदा कोऽिपि धूतोऽत्र समागत्यास्मान् वंचयित्वा महाप्रभावयुतं तद्वस्तु- 13 MAHARASHTRA C TOR

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82