Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 58
________________ रूपसेन चरित्रम || गते द्विरेफे। हा हंत हंत नलिनी गज उजहार ॥ १० ॥ ततः कुमारेण चिंतितं नूनं सापि मालिनीव दी। है। मम योगिस्वरूपं ज्ञात्वा भीता सतो पश्रात्स्वगृहे गता संभाव्यते, मुर्खत्वेनौत्सुक्यत्वेन च तयैव कृतं है है| ज्ञायते. यतः-मूर्खम्य पापस्य न किंचिदंतरं । बालस्य वृद्धस्य न किंचिदंतरं ॥ विषस्य तैलस्य न किंचि- 12 ॥५६॥ट दंतरं । मृतामृतास्यापि न किंचिदंतरं ॥ १२ ॥ अहो स्त्रीणां ये विश्वासं कुर्वेति ते मूर्खा एव, यतः| नदीनारीनरेंद्राणां । नीचनागिनोयोगिनां ॥ नखिनां च न विश्वासः । कर्तव्यः सुमनस्विना ॥ १३॥ ततः । कुमारो मटमनुष्यभवनमृलिकाद्वयं गृहोत्वा, एकया मूलिकाया च स्वयं मर्कटीभूय कियद्भिर्दिनैः स ४ | कनकपुरे तस्यामेव वाटिकायां गतः, ततोऽसो द्वितीयां मूलिकामाघ्राय यथास्थितस्वरूपो जातः सन् , | चंपकवृक्षतले सुप्तः. इतः सा मालिन्यपि पुष्पग्रहणाथै तत्र समायाता, कुमारं च दृष्ट्वा हृष्टा सत्युवाच, | # भो भ्रातस्त्वमियंति दिनानि व गतोऽभूः? केन कारणेन, कस्मै लाभाय, कस्य मिलनार्थ वा गत आसीः? तत् श्रुत्वा रूपसेनकुमारेणोक्तं हे भगिनि त्वं शृणु ? इत्युक्त्वा कुमारेण सकलमपि कनकवत्याः स्वरूपं तस्या अग्रे निवेदितं. तदा विस्मितया तया पृष्टं, हे भ्रातः सा कनकवती त्वचैव स्थितास्ति, 13 14 अहं तु सर्वदा तस्याः पावें गच्छामि. तेनोक्तं तस्यां रात्रौ सा मया सार्धं समागताभृत्, परं मयि |8| ॥५६॥ RANICHARIER---MROrience

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82