Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 56
________________ रूपसेन ।। अयं तु सर्वमपि वेत्ति, त्वं स्वयमेव पृच्छ ? ततस्तया शुकंप्रति पृष्टं भो शुक ! त्वं मातृकां पठितुं वेत्सि? |4| चरित्रम् ||शुकेनोक्तं वीसे वीसा' ततस्तया हृष्टया स शुको ब्राह्मणंप्रति बहुद्रव्यं दत्वा गृहीतः. गृहे समागत्य है| पृष्टः स शुकस्तु तदेव पदमाह. ततस्तया ज्ञातमहो धूतेन तेन विप्रेणाहं बाढं वंचिता. एवमहमप्यनेन | ॥ ५४॥ |5| धूर्तेनेयत्कालं विप्रतारिता. अरेरे राजकुमार्या ममानेन योगिना सह संयोगो जातः. अहो कर्मणां । | गतिविचित्रास्ति. यतः-अघटितघटितानि घटयति। सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि | घटयति । यानि पुमान्नैव चिंतयति ॥ १ ॥ हैहै देवेन दुर्घटं घटितं, अहो नीचजातीयजनसंगान्मरण- 13 | मेव श्रेयस्कर. अथ त्वहं यदि पश्चाद्यामि तदैव वरं, इति विचिंत्य सा तद्वस्तुचतुष्टयं गृहीत्वा पादुकाप्रयोगेण 8 शीघ्र स्वनगरे स्वावासे प्राप्ता, केनापि च तद्गमनागमनं न ज्ञातं. अहो निबुद्धिकत्वेन दृढस्नेहाभावेन च सा मूर्खा तं चिंतामणितुल्यमपि त्यक्त्वा गता. यतः-अनृतं साहसं माया। मूर्खत्वमतिलोभता॥ | अशोचं निर्दयत्वं च । स्त्रीणां दोषाः स्वभावजाः ॥३॥ स्त्रीणां हि प्रायोऽविमृश्यकारित्वमेव स्यात्. इतो. 18|त्र कुमारो जागरितः खप्रियामालापयति, परं कोऽप्युत्तरं न ददाति. तदा तेनांधकारे ज्ञातं यत्तस्या | 8।। ५४ E-SERSAR. ५४ ॥

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82