Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 51
________________ रूपसेन ।। ४९ ॥ धन्मंत्रीश्वरो मृत इति. तद्वाचयंत्यैव तया स्नेहवशात्स्वप्राणास्त्यक्ताः. अथ तेन सेवकेन पश्चादागत्य || चरित्रम् | गंगायास्तत्स्वरूपं राज्ञे निवेदितं. ततो राज्ञा मंत्रीश्वरस्योत्तारके गत्वा तस्या मरणं ज्ञापितं. तत् श्रुत्वैव || मंत्रीश्वरोऽपि मूर्छितः, शीतोपचारेलब्धसंज्ञः स आत्मघाताय तत्परो बभूव, परं पश्चात्तापपरेण राज्ञा तत् है। | सर्व स्वरूपं निवेद्य क्षामयित्वा च बहुकथनपूर्वकं स मरणाद्रक्षितः. ततो द्वादशवर्षानंतरं स मंत्रीश्वरः स्वपन्यस्थीनि गृहीत्वा गंगायां क्षेपणाथै गतः. ततः स स्नात्वा तान्यस्थीनि यावत्तन्नाम्ना गंगायां प्रक्षि-12 | पति तावत्तत्र वाणारसीनृपतिपुत्री सखीयुता स्नानार्थमागता. तस्याश्च पूर्वभवसंबंधिखनामादि श्रुत्वा तत्क्षणं जातिस्मरणज्ञानं समुत्पन्नं, तत्कालं सा मुर्छामासाद्य भूमो पतिता. तदा व्याकुलाभिः सखीभि- ६ | स्तवृत्तांतो राज्ञे ज्ञापितः, राजापि तूर्णं तत्र समागतः. तदा सखीभिरुक्तं हे स्वामिन्ननेन वैदेशिकेन , | किमपि मंत्रादिकं भणितं, तेन चासौ कुमारी भूमो पतिता. इतः शीतोपचारैः सचेतनीभूता कुमारी है २] जगो, हे तात अस्य वैदेशिकस्य यदि यूयं किमपि विरूपं करिष्यथ तदाहं प्राणत्यागं करिष्ये. तत् श्रुत्वा | | विस्मितेन राज्ञा पृष्टा सा कुमारी सर्व निजपूर्वभववृत्तांतं जगो. असावेव मंत्रीश्वरो मम पूर्वभवभर्तास्ति, 11 E४९ ॥ | तेनानेनैव साधैं मम पाणिग्रहणं कारय ? अन्यथाहं काष्टभक्षणं करिष्ये. राजापि तत् श्रुत्वा भूरिसन्मा-51

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82