Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन |8| तिक्रांता, प्रातःकालश्च संजातः. ततः कुमारेण मालिनीप्रति प्रोक्तं, हे भगिनि! अद्य त्वं पुष्पप्राभृतं |
गृहीत्वा कुमार्या आवासे गच्छ ? तत्र गत्वा च त्वया कुमार्या हर्षविषादपरीक्षा कर्तव्या. सा यदि ममो. 8 ॥४७॥ | परि हर्ष वहंती सती ममेदृशं दुःखं ज्ञात्वा दुःखिनी स्यात्तदा त्वया मह्यं कथनोयं, चेत्सा मद्विषये उद्वेगं |
है| कुर्वती स्यात्तदा सायं तत्र गत्वा तस्या अहं हर्षमुत्पादयिष्यामि. चेन्मद्विषये तस्या मनसि मनागपि है
| विषादो न स्यात्तदा तस्या गृहे गमनेन किं प्रयोजनं? यतो निःस्नेहे प्रीतिकरणतः को रसः ? यतः-12 5| पानीयस्य रसः शैत्यं । भोजनस्यादरो रसः ॥ आनुकूल्यं रसः स्त्रीणां । श्रियो दानं रसः परः ॥ ८१ ॥|3|
| अथ कुमारेणेत्युक्ता मालिनो पुष्पकंचुकं प्रथयित्वा तदावासे प्राप्ता. अथ पुष्पकंचुकयुतां मालिनीमागतां | है | विलोक्य सा कनकवती राजकुमारी जगाद, हे सखि अद्य त्वं प्राभृतं लात्वा कुतः समागतासि ? अद्य है। * नायं प्राभृतगृहणावसरः, यतोऽद्य मम प्राणप्रियपतिवियोगो जातोऽस्ति, तेन च मे मनसि सांप्रतं भृशं है P| दुःखं वर्तते. कस्याग्रे चैतन्मम दुःखस्वरूपं कथयामि ? त्वमेवैका मम जीवनतुल्या सखी वर्तसे, तेन 2
तवाग्रेऽहमेतत्सत्यं कथयामि, यत्पतिविरहो मे विषतुल्य एवाधुना जातोऽस्ति, अथाहं सर्वथा नैव जीवि-12 || प्यामि, अद्य समस्तायामपि निशायां मम निद्रा नागतास्ति, नूनमथाहं विषभक्षणरज्जुपाशादिना मरणं |3|
HOCOLOCUREMCHOCODCOD
॥४७॥

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82