Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
॥४५॥
रूपसेन 18| परोपकारजं पुण्यं । न स्याद्यज्ञशतैरपि ॥ ७१ ॥ परोपकरणं येषां । जागति हृदये सतां ॥ नश्यति |8| चरित्रम
र विपदस्तेषां। संपदः स्युः पदे पदे ॥७२॥ तदा मालिकेनोक्तं हे प्रिये त्वया सत्यं कथितं, परं त्वं मुग्धासि, || है| स्त्रीणां बुद्धिः पाणिस्थिता भवति. चेदहं तत्र गत्वा तथा करोमि, राजा चैतच्चरमुखाजानाति तदाहमपि ले | तत्र तथैव द्वितीयो भवामि, तेन च राजविरुद्धमहं सर्वथा न करिष्ये. तत् श्रुत्वा मालिनी प्राह, हे ||
प्राणेश अधुना तु परोपकारकरणावसरोऽस्ति, अस्य जोवितदानोपकारपुण्यं च महाफलाय भविष्यति, 5] यतः–तीर्थस्नानैर्न सा शुद्धि-बहुदानैर्न तत्फलं ॥ तपोभिरुप्रैस्तन्नाप्य-मुपकारायदाप्यते ॥७५॥ तेन |
हे खामिंस्त्वं साहसं कृत्वा तत्र गच्छ ? नूनं तव कार्यसिद्धिर्भविष्यति. एवं तया बहुभिः प्रकारैः | | कथितेऽपि तेनोक्तमहं तु सर्वथा तत्र नैव यास्यामि, यतो ममापि जीवनेच्छा वर्तते. एवं तन्निश्चयं ४ | ज्ञात्वा कृतज्ञा सा मालिन्युवाच हे स्वामिन् त्वं तर्हि गृहे तिष्ट? अहमेव तत्र यास्यामोत्युक्त्वा सा दंडं है गृहीत्वा तत्र गता. अथ शृलोपरिस्थः स कुमारस्तया बोधितोऽपि न वदतिस्म, तृषया शुष्कतालुकेठोष्टो मुर्छित इव |
॥ ४५ ॥ |5| तया स ज्ञातः. ततस्तयैकवारं दंडेन ताडितोऽसौ ज़ुभां कृतवान्. पुनस्तयेतस्ततोऽवलोक्य द्वितीयवारं ||
CHOCOCOCCUPCO
5.3561561950-60
C
EBOOLOCA

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82