Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन |5| निःशूकश्च भवेत्क्रूर । एतच्चौरस्य लक्षणं ॥ ६० ॥ अतः सभायां धाष्टयन वदन्नयमेव नूनं चौरो ज्ञायते. || चरित्रम
| ततः कुपितो नृपस्तलारक्षमाकार्यादिदेश, भो तलारक्ष अथ विलंबं विनैवैनं पापाधमं चतुष्पथेषु विडं॥४३॥ बनापूर्वकं भ्रामयित्वा शूलायामारोपय ? एवं चात्रैव मिलितं तस्य पापफलं लोकानामपि दर्शय ?
| यतः-दुष्टानां दुर्जनानां च । पापिनां क्रूरकर्मणां॥ अनाचारप्रवृत्तानां। पापं फलति तद्भवे ॥ ६१ ॥ तत् | श्रुत्वा तलारक्षेणोक्तं हे स्वामिन भवत आदेशः प्रमाणं. अथ रूपसेनकमारेण राजानंप्रति विज्ञप्तं. हे
जन् अथैतासां वेश्यानामेषां चारक्षकाणामभयदानं दीयतां? ततो राज्ञा मक्तास्ते सर्वेऽपि प्रमदिता | नृपं नमस्कृत्य स्वस्वस्थानके गताः, नगरमध्येऽपि सर्वेषां हर्षः समत्पन्नः, पोराश्च परस्परं कथयामासुः | | यदेतत्सर्व समीचीनं जातं यद्राज्ञश्रतुर्दशशतमनुष्यवधपापं न लग्नं. अथ स रूपसेनकुमारस्तलारक्षेण | | वधभूमिप्रति नीयमानः क्रमेण चतुष्पथे समागात्. तत्र केचिद् दृढप्रहारिवत्तस्य निंदां कुर्वति, केचिच्च | तस्योपरि दयां कुर्वति, केचिच्च वदंति, यथा-दीपे पतंगवजाले। मत्स्यवत्कर्दमे करो ॥ पाशे मृगस्तस्था है| चैष । संकटे पतितः कथं ॥६६॥ अपरे चैवं वदंति-कर्मणा प्रेरितो गच्छेत् । स्वर्ग वा श्वभ्रमेव च ॥
॥४३॥ 18| यतो जंतुरनीशोऽय-मात्मनः सुखदुःखयोः ॥ ६७ ॥ कुमारस्तु पंचपरमेष्टिध्यानपरोऽग्रे चलितः. अथैवं | 31

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82