________________
रूपसेन
।। ४९ ॥
धन्मंत्रीश्वरो मृत इति. तद्वाचयंत्यैव तया स्नेहवशात्स्वप्राणास्त्यक्ताः. अथ तेन सेवकेन पश्चादागत्य ||
चरित्रम् | गंगायास्तत्स्वरूपं राज्ञे निवेदितं. ततो राज्ञा मंत्रीश्वरस्योत्तारके गत्वा तस्या मरणं ज्ञापितं. तत् श्रुत्वैव || मंत्रीश्वरोऽपि मूर्छितः, शीतोपचारेलब्धसंज्ञः स आत्मघाताय तत्परो बभूव, परं पश्चात्तापपरेण राज्ञा तत् है। | सर्व स्वरूपं निवेद्य क्षामयित्वा च बहुकथनपूर्वकं स मरणाद्रक्षितः. ततो द्वादशवर्षानंतरं स मंत्रीश्वरः
स्वपन्यस्थीनि गृहीत्वा गंगायां क्षेपणाथै गतः. ततः स स्नात्वा तान्यस्थीनि यावत्तन्नाम्ना गंगायां प्रक्षि-12 | पति तावत्तत्र वाणारसीनृपतिपुत्री सखीयुता स्नानार्थमागता. तस्याश्च पूर्वभवसंबंधिखनामादि श्रुत्वा
तत्क्षणं जातिस्मरणज्ञानं समुत्पन्नं, तत्कालं सा मुर्छामासाद्य भूमो पतिता. तदा व्याकुलाभिः सखीभि- ६ | स्तवृत्तांतो राज्ञे ज्ञापितः, राजापि तूर्णं तत्र समागतः. तदा सखीभिरुक्तं हे स्वामिन्ननेन वैदेशिकेन , | किमपि मंत्रादिकं भणितं, तेन चासौ कुमारी भूमो पतिता. इतः शीतोपचारैः सचेतनीभूता कुमारी है २] जगो, हे तात अस्य वैदेशिकस्य यदि यूयं किमपि विरूपं करिष्यथ तदाहं प्राणत्यागं करिष्ये. तत् श्रुत्वा | | विस्मितेन राज्ञा पृष्टा सा कुमारी सर्व निजपूर्वभववृत्तांतं जगो. असावेव मंत्रीश्वरो मम पूर्वभवभर्तास्ति, 11
E४९ ॥ | तेनानेनैव साधैं मम पाणिग्रहणं कारय ? अन्यथाहं काष्टभक्षणं करिष्ये. राजापि तत् श्रुत्वा भूरिसन्मा-51