Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 42
________________ रूपसेन 11 8° 11 | लोकाः परस्परं वदंति यदेकेन केनापि पापं कृतं, अनर्थस्त्वयं सर्वेषामप्यभवत् तथा चोक्तं – रावणेन कृते पापे । राक्षसानां तु कोटयः ॥ हताः श्रीरामभक्तेन । कुपितेन हनूमता ॥ ४५ ॥ अथ मंत्री राज्ञे विज्ञतं, हे स्वामिन्नेतासां वेश्यानां वधकरणे हि महान् दोषोऽस्ति, शास्त्रेऽपि स्त्रीणां वधो निषिद्धोऽस्ति तथाहि - समणा गावो वेसा । इत्थोओ वालरोगबुढा य ॥ एए न हु हंतवा । कयावराहावि लोएव ॥ ४६ ॥ तत् श्रुत्वापि कुपितेन राज्ञा मंत्रिवचो न मानितं, प्रत्युत कर्कशवचनैस्तेन मंत्र्य तर्जितः पुनमैत्रिणोकं, हे स्वामिन् मया त्वेतद्भवतो हितार्थमुक्तमस्ति, अतो भवतां मह्यं प्रत्युत कर्कशवचनैस्तर्जनं न युक्तं यतः - विरज्यते परिवारो । नित्यं कर्कशभाषया || परिवारे विरक्ते तु । प्रभुत्वं हीयते नृणां ॥ ४७ ॥ इतश्चतुष्पथमध्ये महानू कोलाहलो जातः, बहवो लोकास्तत्र मिलिताः, भयभीताः परस्परं कथयंति, अरे एतेषां चोराणां समोपे स्यातुमपि युक्तं न, यतः - सर्वथा चौरसंगो हि । विपदे व्रतशालिनां ॥ जलहारिघटीपार्श्वे | ताडयते पश्य अहरी ॥ ४८ ॥ तावता स रूपसेनकुमारो|Sपि नगरकौतुकानि विलोकयंस्तत्र समागतः, लोकानां हाहाकारं श्रुत्वा चतुर्दशशतमनुष्याणां वधं च विज्ञाय तस्य मनसि दया समुत्पन्ना यतः - धर्मों जीवयातुल्यो । न कोऽपि जगतीतले ॥ तस्मात्सर्व 115 चरित्रम् ।। ४० ।।

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82