Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 40
________________ रूपसेन ॥ ३८ ॥ MORECARRIAGECIACANREGA | समागत्य विषयसुखं तया सह भुक्त्वा तथैव करोति. एवं चैकोनत्रिंशदिनानि जातानि, ततो वेश्या . | अपि सर्वाः किंकर्तव्यमूढाः संजाताः सत्यश्चिंतयामासुरहोऽस्माकमप्येतदिछग्राहकपुरुषस्येव संजातं. यथा 8 | राजगृहवासी कोऽपि पुमान् ग्रामांतरं व्यवसायाथै धनं गृहीत्वा मागें गच्छन्नासीत. एवं तस्य वनमध्ये | | गच्छतो मार्गे एको रिंछो मिलितः, तं हेतुं यावत्स रिछस्तत्पृष्टे धावितस्तदा तत्क्षणं तेन पुंसा स रिंछः । | कर्णयोधृतः. अथ यथा यथा स रिछस्तं हंतुमिच्छति तथा तथा स तस्य कर्णो बाढं गृह्णाति, एवं च | | कुर्वतस्तस्य कटितः सा दीनारवंशिका त्रुटिता, ततः कियंतो दोनाराश्च भूमो पतिताः. एवं च तवं. | | शिकात एकैको दीनारो भूमौ पतति. इतस्तत्र कोऽपीभ्यस्तत्र मार्गे समागच्छंस्तं तथा कुर्वतं दृष्ट्वाऽपृच्छत, भो पुरुष त्वयैतत्किं क्रियमाणमस्ति ? तत् श्रुत्वा समुत्पन्नबुद्धिना तेनोक्तमसो रिंछः कर्णयोर्मधमानो दीनारान् मुंचति. तत् श्रुत्वा लोभाभिभूतः स इभ्यो जगाद, हे सत्पुरुष तथेनं रिछं मह्यं देहि ? यथाहमपि कियतो दीनारान् समजयामि. तेनोक्तमहो एवंविधो धनप्रदो रिंछो मया तुभ्यं कथं दीयते ? इभ्येनोक्तं भो सत्पुरुष त्वं कृपा-|| | परोऽसि, ततो मह्यमसो रिंछो दीयता एवमभ्यर्थितेन पुंसापि तस्येभ्यस्य हस्तयोस्तस्य रिंठस्य करें | ||" ASPARK4. ॥ ३८ ॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82