Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 38
________________ चरित्रम् || णापि विविधप्रकारैः पृष्टा अपि ते भयेन कंपमानास्तदेवाहुः, यत् हे स्वामिन्नत्र विषये वयं किमपि नो |* रूपसेन ₹ जानीमः. तदा तलारक्षो नृपादेशेन तान् सर्वानपि शूलायामारोपणार्थ चतुष्पथे समानयामास. तत्र है ॥ ३६॥ है बहवः पौरलोका मिलिताः, नगरमध्ये महाहाहारवो जातः, ते च कथयितुं लग्नाः, अरे स कोऽपि किं है। नगरे नास्ति ? य एतेषां मरणभयं निवारयति. अथ तत्र नगरे वेश्यानां सप्तशतगृहाणि संति, ताभि8 वेश्याभिर्मिलित्वा तेषामारक्षकाणां दययेति राज्ञे विज्ञतं, हे स्वामिन् केनापि धूर्तेनायमन्यायः कृतोऽस्ति, 2 है। एते आरक्षकास्तु मुधैव मार्यते, तेन चान्येन पापं कृतं, तदर्थ चान्येषामयं दंडो जायमानोऽस्ति, यथा-18 दुष्टाश्रयाददुष्टेऽपि । दंडः पतति दारुणः ॥ मत्कुणानामधिष्टानात् । खट्वा दंडेन ताड्यते ॥ ३८ ॥ है राज्ञोक्तं नूनमकृतं पापं हठात्कस्यापि न लगति, उक्तं च-यो यत्कर्म करोत्यत्र । तत्तद्भुक्ते स एव हि ॥ | न ह्यन्येन विषे भुक्ते । मृत्युरन्यस्य जायते ॥ ३९ ॥ वेश्याभिरुक्तं हे स्वामिन् तत्सर्वं सत्यं, परं मासैक-2 मध्ये वयं तं दुष्टाचारिणं नूनं शोधयित्वा भवतोऽपयिष्यामः, अन्यथा ते आरक्षका वयं च सर्वा अपि | गृहसर्वस्वदंडपूर्वकं भवता शुलायामारोपणोयाः, अतो मासं यावत्तेभ्योऽभयदानं प्रयच्छ ? राज्ञापि तासां| ६ विज्ञप्त्या तत्प्रतिपन्नं. पोरा अपि हृष्टाः संतस्तासां वेश्यानां साधुकारमवदन्. अथ वेश्यानां सा प्रतिज्ञापि 8 ॥ ३६।।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82