Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 36
________________ चरित्रम् MOREGARHICS-R ३४॥ || तदुक्तं स्वीकृतं. अथ सा तत्र कलशचतुष्टयेन चतुरिकां विधाय दीपसाक्षिकं तस्य रूपसेनकुमारस्य || रूपसेन पाणिग्रहणं चकार. ततस्तया सह भोगविलासं विधाय कुमारः पुनर्मालिन्या गृहे गत्वा सुप्तः. एवं स है रूपसेनकुमारः सर्वदा प्रच्छन्नरीत्या तदावासे गमनागमनं करोतिस्म, तया सह भोगसुखान्यनुभवति च. है एवं च तयोर्दैपत्योर्वार्ताविनोदादिभिः सुखमयः कालो गच्छति. यतः-गीतशास्त्रविनोदेन । कालो || गच्छति धीमतां ॥ व्यसनेन हि मूर्खाणां । निद्रया कलहेन वा ॥ २२ ॥ अथैकदा तस्या धर्मपरीक्षार्थ | कुमारो जगाद-अट्ट मुह नयण सोलस । पनरस जोहाओ चलणजुअलं च ॥ दुन्नि जीय दुन्नि करयल। नमामि हं एरिसं देवं ॥ २३ ॥ तयोत्तरं दत्तं 'श्रीपार्श्वनाथः' अथ तया पृष्टं-उप्पन्नविमलनाणं । हूँ | लोयालोयप्पयासदक्खोवि ॥ जं केवली न पासइ । तं दिलु अज्ज राइए ॥ २४ ॥ कुमारेण प्रत्युत्तरं दत्तं है। | 'स्वप्नं' पुनः कुमारेण पृष्टं-का चीवराण पवरा । मरुदेसे किंच दुल्लहं होइ ॥ किं पवणाओ चवलं ।। दिवसकयं किं हरइ पावं ॥ २५ ॥ तयोक्तं 'पडिकमगं' एवं समश्याशकुनवप्नज्योतिःशास्त्रादिवार्ता- 19 विनोदैस्तयोः सुखलीनयोः कालो गच्छति. यतः-कलाभ्यासेर्गुणोल्लास-रेनोनाशैः कथारसैः ॥ मिथो|| हासैदिनानीह । यांति भाग्यवतां सदा ॥ ३३ ॥ ॥ ३४ ॥ RECROREOCOMOCRECR

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82