Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन 18 अपुत्रावास्तां, ताभ्यां पुत्रार्थ चामुंडायै दीनारत्रिलक्षी मानिता. जाते पुत्रे च पूर्वप्रतिपन्नं लक्षलक्षमूल्यं 8 चरित्रम
है पुष्पत्रयं घटयित्वा स्थाले च क्षिप्त्वा स चामुंडाया मंदिरे समागतः. तेभ्य एकं चामुंडाया भाले शेषं | । २५॥ है द्वयं च तत्करयोर्मुक्त्वा प्रणामं च विधाय पनाद्गच्छता तेजैकं स्वस्य कृते, द्वितीयं स्वपत्नीकृते, तृतीयं हूँ
Pच स्वपुत्रकृते एवं तत्पुष्पत्रयमपि तेन शेषापदे पश्चाद् गृहीतं. एवं च तत्पुष्पत्रयं पश्चाल्लात्वा स स्वगृहं | ययो. तदा खिन्नया तया चामुंडया देव्यैकस्य यक्षस्य स्वमित्रस्याग्रे स वृत्तांतः कथितः, तदा स यक्षः |
प्राह हे देवि सुष्टु जातं यत्त्वमखंडिता तस्माच्छुटिता, अहं तु तेन वणिजा बहु कदर्थितोऽस्मि, तव |3| |त्तांतं शृणु ? अनेन वणिजा प्रवहणसंकटे मह्यमेको महिषः प्रतिपन्नोऽमृत्. आगते च क्षेमेण यानपात्रे 8
स एकं महिषमानीय तद्गलरज्जु मद्गले बध्वा युगपद्वाद्यानि वादयामास. तदास त्रस्तो महिषो मामपि | | मुलादुत्पाट्य मह्यां घर्षयन् धावितुं लग्नः, ततस्त्रुटितज्जुरहं पथि पतितो लोकैरुत्पाटय मत्स्थाने स्थापितः. है तद्घर्षणक्षतानि त्वद्यापि मां बाधयंतीत्युक्त्वा तेन देव्याः स्वांगगतघर्षणक्षतानि दर्शितानि. तानि च
दृष्ट्वा सा चामुंडादेव्यपि विलक्षीभूताऽक्षतांगं स्वात्मानं धन्यं मन्यमाना मौनं विधाय स्थिता. अतो. 15| ऽस्यापि धूर्तस्य मनःपरिणामो मया न ज्ञायते. अथ यदा सोऽत्रागमिष्यति तदा तं गृहमध्ये प्रवेष्टुमपि ||"
CHOCOLARGESLECG
SHARE
॥ २५ ॥

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82