Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 28
________________ रूपसेन । २६ ।। * ন ভল | न दास्यामीति विचित्य तथा कुमारसत्कानि तानि वस्तूनि रोषाद् गृहपश्चाद्भागस्थे वाट के प्रक्षिप्तानि. | इतस्तस्या मालिन्याः पार्श्वे एका प्रातिवेश्मिकी महिला समागता, तस्याः पार्श्वे तथा तस्य धूर्तस्य स्वरूपं प्रोक्तं, प्रायः स्त्रीणां हृदये वार्ता न तिष्टति इतः स रूपसेनकुमारो नगरकौतुकानि विलोक्य तस्या गृहे समागतः तदा सा मालिनी तेन सह कलहं कर्तुं प्रवृत्ता. तदा कुमारेणोक्तं हे भगिनि त्वं | निर्हेतुकं विवादं कथं करोषि ? यतः — वैरवैश्वानरव्याधि - वादव्यसनलक्षणाः ॥ महानर्थाय जायंते । | वकाराः पंच वर्धिताः || ९२ ॥ तेनाहं त्वया सह वादं न करिष्यामि, परं त्वं कथय तवाद्य किं संजातमस्ति ? एवंविधो निविडस्नेहस्तव क्व गतः ? उक्तं च- पतंगरंगवत्प्रीतिः । पामराणां क्षणं भवेत् ॥ चोल मंजिष्टवद्येषां । धन्यास्ते जगतीतले ॥ ९३ ॥ स्त्रीभिः सह ये स्नेहं कुर्वति ते मूर्खा एव. इति | कुमारवचनानि श्रुत्वा मालिनी प्रत्यूचे, अरे मया मुग्धयाद्यावधि तव धूर्तत्वं न ज्ञातं त्वत्तुल्येन धूर्तपुरुषेण सह ये स्नेहं कुर्वेति त एव मूर्खाः, यतः - अभ्रच्छाया तृणादग्निः । खले प्रीतिः स्थले जलं ॥ | वेश्यारागः कुमित्रं च । षडेते क्षुधितोपमाः ॥ ९४ ॥ तदा कुमारः प्राह हे मालिनि त्वयाहं धूर्तः कथं | ज्ञातः ? यतः - मुखं पद्मदलाकारं । वाचश्चंदनशीतलाः ॥ हृदयं कर्तरीतुल्यं । त्रिविधं धूर्तलक्षणं ॥ ९५॥ चरित्रम् ॥ २६ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82