Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 26
________________ रूपसेन चरित्रम् ।२४॥ समानीतवान्, कुशलप्रश्नादिभूरिसत्कारं च तस्य कृतवान् , यतः-एह्यागच्छ समाविशासनमिदं प्रीतो- 151 | ऽस्मि ते दर्शनात् । का वार्ता पुरि दुर्बलोऽसि च कथं कस्माच्चिराद् दृश्यसे ॥ इत्येवं गृहमागतं प्रणयिनं हूँ ये प्रश्नयंत्यादरा-तेषां युक्तमशंकितेन मनसा गंतुं गृहे सर्वदा ॥ ९८ ॥ परदेशे प्राप्तानामपि पुण्यवतां जनानां सर्वत्र बहुमानं स्यात् . अथ स कुमारस्तद्गृहे कोणकमध्ये स्वकंथादिवस्तुचतुष्टयस्य ग्रंथिं बध्ध्वा | | मुमोच. ततोऽसौ नगरमध्ये गत्वा नवनवानि कोतुकानि विलोकयामास. तत्र स नृपावासमहेभ्यमंदिर| हश्रेणिचतुष्पथराजपथदेवकुलमठलेखशालादीनि ददर्श. एवं स नगरमध्ये भ्रमन् प्रत्यहं मनोहराणि | | स्थानानि विलोकयन् विलसतिस्म. अथैकदा कुमारे बहिर्गते तया मालिन्या सा कुमारसत्कवस्तुग्रंथि- | | श्छाटिता, तन्मध्ये च योगिजनयोग्यानि कथादिवस्तूनि दृष्ट्वा सा मनसि विषण्णा सती चिंतयामास, | | नूनमेष कोऽपि धूतों योगी संभाव्यते, व्यवहारिवेषेण च मगृहे तिष्ठति. नूनं तेन वंचनार्थमेव मे | | सुवर्णटंको दत्तोऽस्ति, एवं च मां विप्रतार्य स यदि मदीयवालकानपनेष्य हनिष्यति, तदाहं किं करि5 घ्यामि? मायाविनां हि सर्वथा विश्वासो न कार्यः. यतः-त्रिदशा अपि वंच्यते। दांभिकैः किं पुनर्नराः॥ 18/ देवी यक्षश्च वणिजा । लीलया वंचितावहो ॥ ९१ ॥ यथा देवपुरे कुलानंदमदनकलकाभिधो दंपती /8/ ॥ २४ ॥ OCIENCRECRUSTE

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82