SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ रूपसेन चरित्रम् ।२४॥ समानीतवान्, कुशलप्रश्नादिभूरिसत्कारं च तस्य कृतवान् , यतः-एह्यागच्छ समाविशासनमिदं प्रीतो- 151 | ऽस्मि ते दर्शनात् । का वार्ता पुरि दुर्बलोऽसि च कथं कस्माच्चिराद् दृश्यसे ॥ इत्येवं गृहमागतं प्रणयिनं हूँ ये प्रश्नयंत्यादरा-तेषां युक्तमशंकितेन मनसा गंतुं गृहे सर्वदा ॥ ९८ ॥ परदेशे प्राप्तानामपि पुण्यवतां जनानां सर्वत्र बहुमानं स्यात् . अथ स कुमारस्तद्गृहे कोणकमध्ये स्वकंथादिवस्तुचतुष्टयस्य ग्रंथिं बध्ध्वा | | मुमोच. ततोऽसौ नगरमध्ये गत्वा नवनवानि कोतुकानि विलोकयामास. तत्र स नृपावासमहेभ्यमंदिर| हश्रेणिचतुष्पथराजपथदेवकुलमठलेखशालादीनि ददर्श. एवं स नगरमध्ये भ्रमन् प्रत्यहं मनोहराणि | | स्थानानि विलोकयन् विलसतिस्म. अथैकदा कुमारे बहिर्गते तया मालिन्या सा कुमारसत्कवस्तुग्रंथि- | | श्छाटिता, तन्मध्ये च योगिजनयोग्यानि कथादिवस्तूनि दृष्ट्वा सा मनसि विषण्णा सती चिंतयामास, | | नूनमेष कोऽपि धूतों योगी संभाव्यते, व्यवहारिवेषेण च मगृहे तिष्ठति. नूनं तेन वंचनार्थमेव मे | | सुवर्णटंको दत्तोऽस्ति, एवं च मां विप्रतार्य स यदि मदीयवालकानपनेष्य हनिष्यति, तदाहं किं करि5 घ्यामि? मायाविनां हि सर्वथा विश्वासो न कार्यः. यतः-त्रिदशा अपि वंच्यते। दांभिकैः किं पुनर्नराः॥ 18/ देवी यक्षश्च वणिजा । लीलया वंचितावहो ॥ ९१ ॥ यथा देवपुरे कुलानंदमदनकलकाभिधो दंपती /8/ ॥ २४ ॥ OCIENCRECRUSTE
SR No.022758
Book TitleRupsen Charitram
Original Sutra AuthorN/A
AuthorJinsuri
PublisherHiralal Hansraj
Publication Year1936
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy