SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ चरित्रम रूपसेन 18| येनानेन पुरुषेण मदीया वाटिका नवपल्लवा कृतास्ति तस्य भक्तिं कुर्वे, इति विचिंत्य सा वाटिकातो | मनोहरसुगंधिपुष्पाणि गृहीत्वा तेषां च चतुःसरं हारं निर्माय जागरणानंतरं कुमाराय प्राभृतीचकार. तदा ४ | २३॥ है। कुमारेणाप्युचितदाने तस्यै सुवर्णटंक एको दत्तः. तं गृहीत्वा सा दृष्टा मालिनी कुमारंप्रति जगाद, भो | सत्पुरुष मम गृहे पादाक्वधारयत ? तत् श्रुत्वा कुमारेण चिंतितं नूनमेतद्धनदानफलमेवास्ति. ततः सा है | मालिनी तं रूपसेनकुमारं सार्थे समादाय ततश्चलिता, स्वगृहद्वारे तं संस्थाप्य स्वयं च गृहांतर्गत्वा तं । गृहमध्ये समानयनाय स्वस्वामिनं मालिकंप्रत्यपृच्छत्. तदा स मालिको लकुटं समादाय धावित्वा तां 3 कथयामास, रे रंडे यादृशांस्तादृशानज्ञातान् कथं त्वं गृहमध्ये समानयसि ? मालिन्या भणितं स्वामिन् ४ | त्वं कोपं मा कुरु ? एवंविधोऽतिथिस्तु भाग्येनैव लभ्यते, पुरुषाणां मध्येऽप्यंतरं वर्तते, यतः वाजिवाहनलोहानां । काष्टपाषाणवाससां ॥ नारीपुरुषतोयाना-मंतरं महदंतरं ॥ ८७ ॥ अस्यैव & | हि पुरुषस्य प्रभावेणास्माकं वाटिका नवपल्लवा जातास्ति, इति कथयित्वा तया कुमारार्पितो दीनारस्तस्मै | दर्शितः. दीनारं दृष्ट्वा तु धनग्रथिल इव हृष्टो मालिकः प्रियांप्रत्युवाच, हे प्रिये एतस्य प्राघूर्णकस्यादरस्तु | 15| त्वया समीचीनः कर्तव्य इत्युक्त्वा स मालिकः स्वयमेव बहिर्गत्वा बहुमानपूर्वकं तं कुमारं स्वगृहमध्ये | CALLEDGEOGUECRELAHORECA ॥ २३॥
SR No.022758
Book TitleRupsen Charitram
Original Sutra AuthorN/A
AuthorJinsuri
PublisherHiralal Hansraj
Publication Year1936
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy