________________
रूपसेन
॥ २२ ॥
। तत्र च चंपकाधः स्थितश्चिंतयति, यत्पादुकयोः परीक्षा तु जाता, अथ दंडपरीक्षा करोमोति विचिंत्य तेन ||
चरित्रम् स शुष्कचंपकवृक्षो दंडेन वारत्रयं ताडितो द्रुतमेव पल्लवितः पुष्पितश्च. तद् दृष्ट्वा हृष्टेन तेन कुमारेण हूँ वाटिकागताः सर्वेऽपि शुष्कवृक्षा दंडेन वारत्रयं ताडिता नवपल्लवाः कृताः. एवं सा समस्तापि शुष्का है वाटिका दंडप्रभावेण प्रफुल्लिता जाता.
अथ तन्मार्गेण गच्छंतो लोकास्तां शुष्कामपि वाटिकां क्षणतो नवपल्लवीभृतां विलोक्य विस्मिताः | संतस्तद्वाटिकायाः स्वामिने मालिकाय तद्विषयां वर्धापनिकां प्रयच्छंतिस्म, परं स मालिकस्तां वाती न 8 मानयति, किंतु मनसि चिंतयति चेत्कोऽपि देवस्तत्रागतः स्यात्तदा तद्देवप्रभावेणैव सा नवपल्लवा स्यात्, ६ नान्यथा, इति विचिंत्य तेन मालिकेन तन्निश्चयकरणाय स्वपत्नी मालिनी तत्र प्रेषिता. सापि तत्रागत्य | | यावत् पश्यति, तावल्लोकोक्तं तत्सर्वं सत्यं विलोकयतिस्म. ततः सा वाटिकामध्ये गत्वा यावद्विलोकयति | | तावत्तया चंपकतरोरधः स दिव्यरूपः कुमारः सुप्तो दृष्टः. तं विलोक्य मालिन्या चिंतितं नूनमस्य दिव्य8| पुरुपस्य प्रभावेणैवेयं वाटिका नवपल्लवा जातास्ति. तेन चायं कुमारो महापुण्यवान् संभाव्यते. यतः8धरांतःस्थं तरोर्मूल-मुच्छ्रयेणानुमीयते ॥ अदृष्टोऽपि तथा प्राच्यो । धमों ज्ञायेत संपदा ॥ ८५ ॥ अथ |8|॥ २२ ॥
।