________________
रूपसेन
15| खपृष्टौ बद्धे. ततस्तेन पादुकेप्रति प्रोक्तं भो पादुके युवां मां कनकपुरपत्तने प्रापयतं? तत्क्षणमेव स || चरित्रम
| गगने समुत्पतितोऽनेकानि कौतुकानि विलोकयन विमानस्थित इव गंतुं लग्नः, ततो गगनस्थेनैव तेन 3 ॥ २१॥ योगिनःप्रति कथितं, भो योगींद्रा मया युष्माकं सर्वेषामपि युक्तं कृतमस्ति, अथ भवद्भिर्मनसि किमपि
नानेयं, यतो मया यूयं सर्वेऽपि किमप्यनर्पणाचल्या एव कृताः स्थ. एवं स तेषां प्रत्यक्षं तालीत्रयं दत्वा 2 वेगेन गगने गच्छन् तदृष्टिपथातीतोऽभूत. अथ विलक्षीभृतास्ते व्यचिंतयन्नहो तेन धूर्तेन वयं प्रत्युत 8/ वंचिताः. उक्तं च-अन्यथा चिंतितं कार्य। विधिना कृतमन्यथा॥ सरोंभश्चातकेनात्तं । गलरंध्रेण गच्छति |3 ६॥ ८१ ॥ अभिनवसेवकविनयैः । प्राघूणोंक्तैर्विलासिनीरुदितैः ॥ धूर्तजनवचननिकरै-रिह कश्चिदवंचितो छ है नास्ति । ८२ अरे तद्वंचनं चिंत्यमानाः प्रत्युत वयमेव वंचिताः, एवं ते विषण्णा योगिनो दुःखीभूताः | है | संतो क्ने वने भ्रमंतिस्म, ग्रामे ग्रामे च भिक्षा मार्गयंतिस्म, एवं तैरिहलोकेऽपि परहत्याचिंतनपापस्य है | फलं प्राप्त. कर्मणां गतिर्विषमास्ति, यतः-कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव | | भोक्तव्ये । कृतं कर्म शुभाशुभं ॥ ८४ ॥ अथ ते योगिनश्चिरंतनं स्ववासस्थानं तं वटं मुक्त्वा परदेशे |
le|॥ २१ ॥ 15/ प्राप्ताः इतश्च स उपसेनकुमारः पुण्योदयप्रभावेण रत्नपुरसीम्नि एकायां शुष्कवाटिकायां समुत्तीर्णः. |8|'