Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
चरित्रम
रूपसेन 18| येनानेन पुरुषेण मदीया वाटिका नवपल्लवा कृतास्ति तस्य भक्तिं कुर्वे, इति विचिंत्य सा वाटिकातो
| मनोहरसुगंधिपुष्पाणि गृहीत्वा तेषां च चतुःसरं हारं निर्माय जागरणानंतरं कुमाराय प्राभृतीचकार. तदा ४ | २३॥ है। कुमारेणाप्युचितदाने तस्यै सुवर्णटंक एको दत्तः. तं गृहीत्वा सा दृष्टा मालिनी कुमारंप्रति जगाद, भो
| सत्पुरुष मम गृहे पादाक्वधारयत ? तत् श्रुत्वा कुमारेण चिंतितं नूनमेतद्धनदानफलमेवास्ति. ततः सा है | मालिनी तं रूपसेनकुमारं सार्थे समादाय ततश्चलिता, स्वगृहद्वारे तं संस्थाप्य स्वयं च गृहांतर्गत्वा तं । गृहमध्ये समानयनाय स्वस्वामिनं मालिकंप्रत्यपृच्छत्. तदा स मालिको लकुटं समादाय धावित्वा तां 3 कथयामास, रे रंडे यादृशांस्तादृशानज्ञातान् कथं त्वं गृहमध्ये समानयसि ? मालिन्या भणितं स्वामिन् ४ | त्वं कोपं मा कुरु ? एवंविधोऽतिथिस्तु भाग्येनैव लभ्यते, पुरुषाणां मध्येऽप्यंतरं वर्तते, यतः
वाजिवाहनलोहानां । काष्टपाषाणवाससां ॥ नारीपुरुषतोयाना-मंतरं महदंतरं ॥ ८७ ॥ अस्यैव & | हि पुरुषस्य प्रभावेणास्माकं वाटिका नवपल्लवा जातास्ति, इति कथयित्वा तया कुमारार्पितो दीनारस्तस्मै
| दर्शितः. दीनारं दृष्ट्वा तु धनग्रथिल इव हृष्टो मालिकः प्रियांप्रत्युवाच, हे प्रिये एतस्य प्राघूर्णकस्यादरस्तु | 15| त्वया समीचीनः कर्तव्य इत्युक्त्वा स मालिकः स्वयमेव बहिर्गत्वा बहुमानपूर्वकं तं कुमारं स्वगृहमध्ये |
CALLEDGEOGUECRELAHORECA
॥ २३॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82