Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 16
________________ रूपसेन == ॥१४॥ ==== र त्याशापिंडं ॥ ५१ ॥ अथ तं द्विजं दृष्ट्वा कुमारेण तस्मै नमस्कारः कृतः, द्विजेनापि स्वस्ति भवत्विति || | कथयित्वा तस्य सन्मुखं विलोकितं उपलक्षितश्च तेन यदयं मन्मथनृपपुत्रो रूपसेनोऽस्तीति. यतो है |चरित्रम् | दक्षिणाग्रहणाथै बहुवारं मन्मथनृपसभागतेन तेन स रूपसेनकुमारः सभायां दृष्टोऽभूत्. अथ कुमारेण है द्विजप्रति प्रोक्तं भो भूदेव अस्मिन् गहने वने कुतस्त्वदागमनमभूत् ? द्विजेनोक्तं भो कुमार चतुर्थक३] पायोदयेन, यतो मन्मथराज्ञः पुत्रस्य मया विवाहो जायमानः श्रुतोऽस्ति, तेन तत्र दक्षिणार्थं गच्छामि. 3 | यतः-मोदका यत्र लभ्यते । न दूरे पंचयोजनी ॥ वटका यत्र लभ्यते । न दूरे दशयोजनी ॥ ५२ ॥ ४ | तत् श्रुत्वा कुमारेणोक्तं सत्यमेतत, तर्हि त्वं तत्र शीघ्रं गच्छ ? द्विजेन पृष्टं, भो कुमार अस्मिन्नवसरे गृहं | | विमुच्य त्वं क्व गच्छसि ? कुमारः प्राह परदेशदिदृक्षया. द्विजेनोक्तमत्र केनापि कारणेन भाव्यं, कुमारः हूँ प्राह कारणं तु कर्मैव. यतः-किं करोति न हि प्राज्ञः । प्रेर्यमाणश्च कर्मभिः ॥ प्रोक्तैव हि मनुष्याणां | || बुद्धिः कर्मानुसारिणी ॥ ५४ ॥ तत् श्रुत्वा द्विजेनोक्तं नूनं त्वं गृहात्क्रुद्धः सन् गच्छसि, अतस्त्वं पश्चा18] द्वलख ? प्राज्ञैर्जनैः क्रोधो न कार्यः, यतः-सर्वोपतापकृत्क्रोधः । क्रोधो वैरस्य कारणं ॥ दुर्गतिदायकः | 18| क्रोधः । क्रोधः शमसुखार्गला ॥ ५५ ।। इति द्विजेनोक्तेऽपि यदा कुमारः पश्चाद्वलितुं नैच्छत्तदा तेन |॥ १४ ॥ == =====

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82