Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रा
रूपसेन 181 कोऽस्ति. ततस्तत्स्वरूपं राज्ञा धारानृपमंत्रिभ्यो ज्ञापितं, तैरपि च विचार्य रूपराजस्य कन्यादानं स्वीकृतं. 18
| ततो यद्भाव्यं तद्भवत्येव. यतः-जइ चलइ मंदरगिरि । अहवा चलंति सायरा सवे ॥ धुवचकं न य | है चलइ । न चलइ पुवकयं कम्मं ॥ २९ ॥ ततो राज्ञा महोत्सवपूर्वकं तया कन्यया सह रूपराजकुमारस्य | है| विवाहः कृतः, धारानगरमंत्र्यादिपरिवारश्च वस्त्राभूषणादिभिः सत्कृत्य विसर्जितः. अथ तत्र राजगृहे पोराः । 5 परस्परमिति कथयितुं लग्ना यन्नृपस्य रूपराजकुमार एव वल्लभोऽस्ति, तेन स एव गुणवानपि संभवति. 2 |8| किंच पित्रोस्तु सर्वेऽपि पुत्राः समानाः स्युः, परं रूपसेनकुमारे कोऽप्यवगुणः संभवति, येन स न परिणा- 13
| यितः, यतः-एक आंबा ने आकडा । बिहुं सरिखां फल होय ॥ पण आकड अवगुणभयो । हाथ न | है| झाले कोय ॥३०॥ इत्यादि लोकवचनानि श्रुत्वा रूपसेनकुमारो विषण्णः सन् स्वमित्राग्रे कथयामास, हे दें | मित्र पित्रा त्वहं मम हितकरणाय तया कन्यया सह न परिणायितः, परं लोकास्त्वसमंजसं वदंति, तेन है
मे मानसं दुनोति, तेनाहं लोकानां शिक्षा दातुमिच्छामि. तदा मित्रेणोक्तं हे मित्र! लोकैः सह कलि|| करणं ते युक्तं न, यतः-जइ मंडलेण भसि । हत्थिं दह्ण रायमग्गंमि ॥ ता किं गयस्स जुत्तं ।।। 15| सुणहेण समं कलिं काओ ॥३२॥ लोकानां मुखानि केनापि बध्धुं न शक्यते. नीचा हि खकुलानुसारेण || ॥९॥
LOCABIOGRESTERIOUSE

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82