Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj
View full book text
________________
रूपसेन
॥ १० ॥
| परदोषान् वदंत्येव, यतः - यदि काको गजेंद्रस्य । विष्टां कुर्वीत मूर्धनि । कुलानुरूपं तत्तस्य । यो गजो गज एव सः ॥ ३३ ॥ जगति ये दुर्जनाः संति तेषां परदोषग्रहणेनैव हर्षः, यतः - बज्झइ वारि समुदह । | बज्झइ पंजर सींह || पण बांधी केणे कही । दुज्जणकेरी जीभ ॥ ३४ ॥
परापवादनिरतो । मातुरप्यधिकः खलः ॥ माता मलं हि हस्तेन । खलः क्षालति जिह्वया ||३४|| तं नत्थि घरं तं नत्थि । देउलं राउलंपि तं नस्थि || जत्थ अकारण कुविया । दो तिन्नि खला न दीसंति ॥ ३६ ॥ अतो हे कुमार ! लोकानां वचनैस्त्वया मनसि किमपि नानेयं. इत्युक्त्वा स सुहृत्स्वगृहे गतः. अथ तेन रूपसेनकुमारेण चिंतितं लोका अत्र मां हसंति, केवलं मम दोषमेव जल्पति, तन्मेऽत्र स्थातुं युक्तं न मानं हि महतां धनमिति हेतोरहमत्र सर्वथा न स्थास्यामि, अथाहं विविधदेशान् विलोक्य स्वभाग्य पुण्यपरीक्षां करिष्यामि, पुण्यप्रसादात् परदेशेऽपि मम सुखमेव भविष्यति, यतः - सर्वत्र वायसाः कृष्णाः । सर्वत्र हरिताः शुकाः ॥ सर्वत्र सुखिनां शर्म । दुःखं सर्वत्र दुःखिनां ॥ ३८ ॥ तेन परदेशगमनेनैवोत्तमानां महत्त्वं स्यात्, यतः - हंसा महीमंडलमंडनाय । यत्रापि तत्रापि गता भवंति ॥ हानिस्तु तेषां हि सरोवराणां । येषां मरालैः सह विप्रयोगः || ३९ ॥ इति विचित्य स रात्रो गच्छन्
चरित्रम्
॥ १० ॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82