Book Title: Rupsen Charitram Author(s): Jinsuri Publisher: Hiralal Hansraj View full book textPage 7
________________ रूपसेन 18 धर्वप्रभावात्तव चिरायुषः पुत्रा भविष्यंति, नात्र संशयः, यतः-पियमहिलामुहकमलं । बालमुहं धूलि || चरित्रम | धूसरच्छायं ॥ सामिमहं सुपसन्नं । तिन्निवि पुन्नेहिं पावंति ॥१४॥ तत् श्रुत्वा हृष्टो राजा गुरून् वंदित्वा टू तस्यैव देवस्य सान्निध्येन स्वनगरवने प्राप्तः. अथ धर्मप्रतिपत्तिसंतष्टेन तेन देवेन तस्मै राज्ञे सर्वरोगहरं है | सुवर्णकच्चोलकमेकं दत्तं, कथितं चात्र निहितेन पीतेन जलेन सर्वे रोगा यास्यंतीत्युक्त्वा स देवः || | स्वस्थाने प्राप्तः. . | अथ राजानं पुनः कुशलेन वनगरे समागतं विलोक्य सर्वेऽपि लोका हर्षिताः, राज्ञापि लोकानामग्रे|3 ६) तद्देवस्वरूपं स्वयं स्वीकृतधर्मप्रतिपत्तिस्वरूपं च प्रोक्तं, तत् श्रुत्वा ते सर्वेऽपि लोका जैनधर्म स्थिरा जाताः, 18 है| यतः-राज्ञि धर्मिणि धर्मिष्टाः । पापे पापाः समे समाः ॥ राजानमनुवर्तते । यथा राजा तथा प्रजाः || ४॥ १५॥ पट्टराइयपि जैनधर्म प्रत्यपद्यत, यतः-पतिकार्यरता नित्यं । भर्तुश्चित्तानुवर्तिनी ॥ यस्येदृशी हैं | भवेद्भार्या । स्वर्गस्तस्येह विद्यते ॥ १६ ॥ स्वजने या च सस्नेहा । देवे गुरौ च सादरा ॥ अतिथावागते | ॐ हृष्टा । सा कुलस्त्री श्रुता जने ॥ १७ ॥ अथ श्रीदेवपूजापंचपरमेष्टिध्यानसुपात्रदानादिपुण्यकार्याणि | D 15। कुर्वतोस्तयोः क्रमेण पुत्रयुग्मं जातं. तदा तत्सुवर्णकच्चोलकनीरं तयोः पाययित्वा राज्ञा महोत्सवः कृतः,18/" RECREERUCHECEMGEEGPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 82