Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 6
________________ 14) धर्म प्रतिपन्नवान्. ततो राजा गुरुप्रति पृच्छति, हे भगवन् कः स देवः को हस्ती च ? यो मामत्र मुक्त्वा | रूपसेन ९ गतः, एवं यावत्स पृच्छति तावत्स देवोऽपि तत्रागतः. अथ गुरुभिरुक्तं हे राजन् एष तव बांधवोऽस्ति, ४ है। पूर्व श्राद्धधर्ममाराध्य स देवोऽभूत्, तत्र चावधिना त्वां स्वबांधवं राज्यलोलुपं ज्ञात्वा त्वत्प्रतिबोधाय तेन & # हस्तिरूपं कृत्वा त्वमस्मत्पाबें समानीतोऽसि. तत् श्रुत्वा प्रमुदितो राजा तं देवंप्रति जगो, हे बांधव है| 2] अद्यतनं दिनं सफलं जातं यन्मया त्वं दृष्टः, धर्मश्च लब्धः, तदा देवेन तंप्रत्युक्तं, रे बांधव ! अतः परं | 8| त्वमेकमना जिनधर्ममाराधय? येन तव सर्व भव्यं भविष्यति. तदा राज्ञोक्तं हे देव पुत्रं विना धर्मे | ६ ममैकचित्तता न भवति, यतो मे पुत्रा जाता अपि कर्मयोगतो मृताः, तत्संबंधि मे मानसेऽतीवदुःखं || द वर्तते, यतः-बालस्स मायमरणं । भजामरणं च जुवणारंभे । बुढस्स पुत्तमरणं । तिन्निवि गुरुआई है। दुक्खाइं ॥१०॥ पुत्रं विना हि धनराज्यादि सर्वमपि वृथा, यतः-विना स्तभं यथा गेहं । यथा देहो ? | विनात्मना ॥ तरुविना यथा मुलं । विना पुनं कुलं तथा ॥ ११ ॥ अपुत्रस्य गृहं शून्यं । दिशः शून्या | अबांधवाः ॥ मूर्खस्य हृदयं शून्यं । सर्वशून्या दरिद्रता ।। १२ ॥ जिहां बालक तिहां पोखj। ज्यां गोरस | 1] त्यां भोग । मीठाबोला ठक्कुरा । गामे वसे वह लोक ॥ १३ ॥ तत् श्रुत्वा देवेनोक्तं हे राजन् ! अथ ||॥ ४ ॥

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 82