Book Title: Rupsen Charitram
Author(s): Jinsuri
Publisher: Hiralal Hansraj

View full book text
Previous | Next

Page 4
________________ || प्राप्तः, तत्र च तेनैका नौरानायिता, ततः स तां नावमुपविश्य तस्यां नद्यां क्रीडो कर्तुं प्रवृत्तः, तावता |x/ रूपसेन चरित्रम् नदीमध्ये नदीपूरसंमुखमेकं पुरुषं दिव्याभरणयुतं यांतं राजा ददर्श. तं दृष्ट्वा नृपोऽपि तत्पृष्टे धावितः. 8 ॥२॥ ततो यथा यथा नृपस्य नोस्तत्पृष्टे समायाति तथा तथा स पुरुषः शीघ्रमग्रतो याति, तस्य पुरुषस्य च है जलोपरि केवलं मस्तकमेव राजा विलोकयति. अथ राजा मनसि विस्मितः सन् विचारयामास यन्नूनमयं । ४] कोऽपि दिव्यानुभावः संभाव्यते. अथ कियदूरं गत्वा तन्मस्तकं जलोपरि स्थिर जातं, तदा राज्ञा द्रुत-28 | मेव तत्पश्चाद्गत्वा तन्मस्तकं वेणिदंडे धृतं. यावच्च स तदुच्चेराकर्षति तावत्केवलं मस्तकमेव तद्धस्ते समा- 15 गतं. ततो राजा खिन्नः सन् यावत्पुनर्नदीमध्ये विलोकयति तावत्तथैव समस्तक तमेव पुरुषं नदीप्रवाह है मध्ये यांतं पश्यति. तदा विस्मितेन राज्ञा चिंतितं नूनमियं कापि देवो शक्तिरस्ति. अथ राज्ञा तन्मस्त-हूँ | कंप्रति पृष्टं त्वं कोऽसि ? तेनोक्तमहं देवोऽस्मीत्युक्त्वा तेन पुनर्नृपः पृष्टस्त्वं कोऽसि? नृपेणोक्तमहं राजास्मि, है 5 तदा शीर्ष प्राह, यदि त्वं राजासि तर्हि विनाऽन्यायं चोरवद्वेणिदंडे त्वयाहं कामाध्धृतः? राजा तु सर्वेषां । 8| शरणं स्यात्, उक्तं च-दुर्बलानामनाथानां बालवृद्धतपखिनां ॥ परेस्तु परिभूतानां । सर्वेषां पार्थिवो गतिः | ६ ॥ ४ ॥ पंचमो लोकपालोऽसि । कृपालुः पृथिवीपते ॥ पराभवसि चेत्वं मा-मन्यायः कस्य कथ्यते ॥५॥ ।। २ ।।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 82