Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 41
________________ श्री वज्रपंजर स्तोत्रम् ॐ परमेष्टि नमस्कारं, सारं नव पदात्मकम्; आत्मरक्षाकरं वज्रपन्जराभं स्मराम्यहम्। ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् । ॐ नमो आयरियाणं, अंगरक्षातिशायिनि। ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दढम् । ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे। एसो पंच नमुक्कारो, शिला वज्रमयी तले। सव्वपावप्पणासणो, वप्रो वज्रमयो बहिः। मंगला णं च सव्वेसिं, खादिरांगारखातिका। स्वाहन्तं च पदं ज्ञेयं पढमं हवइ मंगलं । वप्रोपरि वज्रमयं, पिधानं देह रक्षणे। महाप्रभावा रक्षेयं, क्षुद्रोपद्रव नाशिनी। परमेष्ठि पदोद्भूता, कथिता पूर्वसूरिभिः। यश्चैवं कुरुते रक्षा, परमेष्ठि पदैः सदा। तस्य न स्याद् भयं व्याधि, राधिश्चापि कदाचन। क्षि प ॐ स्वा हा । आव्हानः ॐ आँ क्रौं ह्रीं श्रीं अर्हन् भगवन्! श्री शान्तिनाथाय ह्रीं गरूड यक्ष-निर्वाणी देवी सहिताय अत्र श्री महा -मस्त्काभिषेक महोत्सवे श्री शान्तिनाथ तीर्थ मंडपे आगच्छ आगच्छ।। संवौषट् ।। स्थापनाः ------ तिष्ठ तिष्ठ ठः ठः। संनिधानः ------ मम सन्निहितो भव भव वषट्। संन्निरोधः ------महोत्सवानन्त पर्यन्त यावद् अत्रैव स्थातव्य। अवगुंठनः ------परेषाम् दिक्षितानामदृश्यो भव भव। (24)

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106