Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 59
________________ भक्तामर - प्रणत- मौलि-मणि- प्रभाणा सम्यक्-प्रणम्य जिनदयुगं युगादा भक्तामर सूत्र यःसंस्तुतः सकल-वाङ्मय - तत्त्वबोधा स्तोत्रै-र्जगत्-त्रितय-चित्तहरै-रूदारैः बुद्धया विनाऽपि विबुधार्चित- पादपीठ ! बालं विहाय जल-संस्थित-मिन्दु-बिम्ब वक्तुं गुणान् गुणसमुद्र! शशांक- कान्तान् कल्पान्त-काल-पवनोद्धत-नक्रचक्रं सोऽहं तथापि तव भक्ति-वशान्मुनीश ! प्रीत्याऽऽत्म-वीर्य-मविचार्य मृगो मृगेन्द्रं अल्पश्रुतं श्रुतवतां परिहास-धाम यत्कोकिलः किल मधौ मधुरं विरौति त्वत्संस्तवेन भव-सन्तति - सन्निबद्धं आक्रान्त-लोक-मलि-नील - मशेषमाशु मत्वेतिनाथ ! तव संस्तवनं मयेद चेतो हरिष्यतिसतां नलिनी - दलेषु आस्तां तव स्तवन-मस्त-समस्तदोषं दूरे सहस्र-किरणः कुरुते प्रभैव नात्यद्भुतं भुवन-भूषण ! भूत - नाथ ! तुल्या भवन्तिभवतो ननु तेन किं वा दष्ट्वा भवन्त-मनिमेष - विलोकनीयं पीत्वा पयः शशिकर-द्युति- दुग्धसिन्धोः मुद्योतकं दलित-पाप-तमो-वितानम् । वालंबनं भवजले पततां जनानाम् ।।1।। दुद्भूत-बुद्धि-पटुभिः सुरलोक-नाथः । स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् | 12 || स्तोतुं समुद्यत-मति - र्विगत-त्रपोऽहम् । मन्यः क इच्छतिजनः सहसा ग्रहीतुम् ।। 3 ।। स्ते क्षमः सुरगुरू - प्रतिमोऽपि बुद्या । को वा तरितु-मल-मम्बु-निधिं भुजाभ्याम् ।।4। कर्तुं स्तवं विगत-शक्ति-रपि प्रवृत्तः । नाभ्येतिकिं निजशिशोः परिपालनार्थम् । ।15।। त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । तच्चारू-चूत- - कलिका-निकरैक-हेतुः । 16 ।। पापं क्षणात्क्षय-मुपैतिशरीर-भाजाम् । सूर्यांशु - भिन्नमिव शार्वर - मन्धकारम् । 17 ।। मारभ्यते तनुधियाऽपि तव प्रभावात् । मुक्ताफल- द्युतिमुपैतिननूद-बिन्दुः ॥ 8 ।। त्वत् संकथाऽपि जगतां दुरितानि हान्ति । पद्माकरेषु जलजानि विकाशभांजि। 19 ।। भूतैर्गुणै-र्भुवि भवन्त-मभिष्टुवन्तः। भूत्याश्रितं य इह नात्मसमं करोति । ।10।। नान्यत्र तोष-मुपयातिजनस्य चक्षुः । क्षारं जलं जलनिधे रसितुं क इच्छेत् ।।11।। 42

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106