Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 81
________________ ॐ नमो जय जय पुण्याहं पुण्याहं, प्रियन्तां प्रियन्तां भगवतोऽर्हन्तो विमलकेवला स्त्रिलोकपूज्या स्त्रिलोकोद्योतकराः महातिशया महानुभावा महातेजसो महापराक्रमा महानन्दाः। ॐऋषभ,अजित,संभव,अभिनन्दन,सुमति,पद्मप्रभु,सुपार्श्व,चन्द्रप्रभु,सुविधि, शीतल,श्रेयांस,वासुपूज्य,विमल,अनन्त,धर्म,शान्ति,कुन्थु,अर,मल्लि,मुनिसुव्रत, नमि,नेमि,पार्श्व,वर्धमानान्ता जिना अतीतानागत वर्तमानाः पंचदशकर्मभूमि संभवा विहरमाणाश्च, शाश्वतप्रतिमागता, भवनपति, व्यन्तर, ज्योतिष्क, वैमानिक भवनसंस्थिताः तिर्यगलोक,नंदीश्वर, रूचकेषुकार, कुंडल,वैताढय,गजदन्त, वक्षस्कार,मेरूकृतनिलया जिना सुपूजिताः सुस्थिताः शान्तिकरा भवन्तु स्वाहा। ॐ देवाश्चतुर्णिकाया भवनपति-व्यन्तर-ज्योतिष्क-वैमानिका स्तदिन्द्राश्च साप्सरसः सायुधाः सवाहनाः सपरिकराः प्रीताः शान्तिकरा भवन्तु स्वाहा। ॐ रोहिणी, प्रज्ञप्ति, वज्जश्रृंखला, वज्जअंकुसिया, चक्केसरि, नरदत्ता, काली, महाकाली, गोरी, गंधारी, महज्जाला, माणवी, वइरूट्टा, अच्छुप्ता, मानसी, महामानसीरूपा सोडष विद्यादेव्यः सुपूजिताः सुप्रीताः शान्तिकारिण्यो भवन्तु स्वाहा। ॐ अर्हत्सिध्धाचार्योपाध्यायसर्वसाधुपरमेष्ठिनः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा। ॐअश्वनी-भरणी-कृतिका-रोहिणी-मृगशीर-आद्रा-पुर्नवसु-पुष्य-आश्लेषा-मघ -पू.फाल्गुनी-उ. फाल्गुनी-हस्त-चित्रा-स्वाति-विशाखा-अनुराधा-ज्येष्ठा-मूल -पू.षाढा-उ.षाढा-अभिजित-श्रवण-घनिष्ठा-शभिषक्-पू.भाद्रपदा-उ. भाद्रपदा-रेवती रूपाणी नक्षत्राणि सुपूजितानी सुप्रीतानी शान्तिकराणी भवन्तु स्वाहा। ॐ मेष-ऋषभ-मिथुन-कर्क-सिंह-कन्या-तुला-वृश्चिक-धनु-मकर-कुंभमीनरूपाराशस्य सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा।

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106