Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 80
________________ नमस्तेऽमितागण्य कारूण्य सिन्धो! नमस्ते त्रिलोक्यात सम्बन्ध बन्धो ! नमस्ते त्रिलोकी शरण्याय नाथ! नमस्ते नमस्ते नमस्ते नमस्ते । नमस्ते सुरेन्द्रादि संसेव्य पाद! नमस्ते नतेभ्यः सदा सुप्रसाद ! नमस्ते तमःस्तोम निर्नाशमान! नमस्ते नमस्ते नमस्ते नमस्ते । नमस्ते विभो! सर्व विद्यामयाय, नमस्ते लसल्लब्धि लीला युताय ! नमस्तेऽसम श्रेष्ठ देवेश्वराय, नमस्ते नमस्ते नमस्ते नमस्ते । जय त्वं जगन्नेत्र पीयुषपात्र! जय त्वं सुधांशु प्रभा बौर गात्र! जय त्वं सदा मन्मनः स्थायिमुद्र! जय त्वं जय त्वं जय त्वं जिनेन्द्र । इत्थं स्वल्पधियापि भक्ति जनितोत्साहान्मया संस्तुत ! श्री शंखेश्वर पार्श्वनाथ! नत सद्भक्तैक चिन्तामणे ! सर्वोत्कृष्टपद प्रदान रसिकं सर्वार्थ संसाधकं ! तन्मे देहि निजाङिङ्घ्रपदूम विमल श्री हंसरत्नायितम् । अथ श्री शान्ति दंडक । 2 नमः श्री शांतिनाथाय सर्वलोक प्रकृष्टाय, सर्व वांछित दायिने इह हि भरतैरावत विदेहजन्मनां तीर्थंकराणां जन्मसु चतुःषष्ठि सुरासुरेन्द्राश्च चलितासना विमान घंटाटंकार क्षुभिताः प्रयुक्तावधि ज्ञानेन, जिन जन्मविज्ञान परमतम प्रमोद पूरिताः मनसा नमस्कृत्य जिनेश्वरं सकलसामानिकां गरक्ष- पार्षद्य-त्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिक-सहिताः साप्सरोगणाः सुमेरूशृंगमागच्छन्ति, तत्र च सौधर्मेन्द्रेण विधिना करसंपुटानीतांस्तीर्थंकरान् पांडुकंबला तिपांडुकंबला रक्तकंबला तिरक्तकंबला शिलासुन्यस्त- सिहांसनेषु, सुरेन्द्रक्रोडस्थितान् कल्पित मणि सुवर्णादिमय योजनमुख कलशोद्गत स्तीर्थवारिभिः स्नपयन्ति, ततो गीत-नृत्य- वाद्य - महोत्सवपूर्वकं शांति मुद्द्द्घोषयन्ति, तत् कृतानुसारेण वयमपि तीर्थंकर स्नात्रकरणानन्तर शान्ति मुद्घोषयामः सर्व कृतावधानाः सुरासुरनरोरगाः श्रृणवन्तु स्वाहाः। 63

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106