Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 82
________________ ॐ सूर्य-चंद्रागारक-बुध-बृहस्पति - शुक्र - शनैश्वर - राहु-केतु रूपाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा। ॐ इन्द्र-अग्नि-यम-नैऋत्य- वरूण- वायु- कुबेर- इशान - नाग-ब्रह्म रूपा दिक्पालाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा। ॐ गणेश-स्कन्दं क्षेत्रपाला देश - नगर - ग्राम देवताः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा । ॐ अन्येऽपि क्षेत्रदेवा-जलदेवा - भूमिदेवाः सुपूजिताः सुप्रीताः शान्तिकरा भवन्तु स्वाहा | ॐ अन्याश्च पीठोपपीठ क्षेत्रोपक्षेत्र वासिन्यो देवाः सपरिकराः सबटुकाः सुपूजिताः सुप्रीताः भवन्तु (स्वाहा ) शान्तिं कुर्वन्तु स्वाहा । ॐ सर्वेऽपि तपोधन-तपोधनी - श्रावक-श्राविका भवाश्चतुर्णिकायदेवाः सुपूजिताः सुप्रीताः शान्तिं कुर्वन्तु स्वाहा । ॐ अत्रैवदेश-नगर-ग्रामगृहेषुदोष-रोग-वैर-दौरमनस्य-दारिद्र-मरक-वियोगदुःख - कलहोपशमेन शान्तिर्भवतु । दुर्मनो भूत-प्रेत-पिशाच-यक्ष-राक्षस - वैताल- झोटिंक-शाकिनी-डाकिनी तस्कराततायिनां प्रणाशेन शान्तिर्भवतु । भूकम्प-परिवेष-विद्युत्पातोल्कापात - क्षेत्र देश निर्घात - सर्वोत्पात दोष शमनेन शान्तिर्भवतु। अकाल फल प्रसुति वैकृत्य पशु पक्षी वैकृत्या - कालदुश्चेष्टा -प्रमुखोपप्लवोपशमनेन, ग्रह गणपीडित- राशि - नक्षत्र पीडोपशमनेन शान्तिर्भवतु । जांघिक-नैमितिकाकस्मिक- दुःशुकन - दुःस्वप्नो पशमनेन शान्तिर्भवतु । कतकिमाण- पापक्षयेण शान्तिर्भवतु । दुर्जन- दुष्ट-दुर्भाषक - दुश्चिन्तक- दुराराध्य शत्रुणां दुरापगमनेन शान्तिर्भवतु । उन्मृष्ट-रिष्ट-दुष्ट-ग्रह-गति - दुःस्वप्न- दुनिर्मितादि संपादित-हित संपन्नामग्रहणं जयति शान्तेः । या शान्तिः शान्तिजिने गर्भगते ऽथाजनिष्ट वा जाते 1 सा शान्तिरत्र भूयात्, सर्वसुखोत्पादनाहेतुः । अत्र च गृहे सर्वसंपदागमनेन, सर्वसंतानवृध्धया, सर्वसमीहितवृध्धया, 65

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106