Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 86
________________ श्री वसुधारा पाठ इयं वसुधारा नाम धारिणी तथागतेभ्यः अर्हद्भ्यः स्वयं संबुद्धेभ्यो महतीं उंदारां पूजां कृत्वा नमस्कृत्वा समर्चयेत्, अर्ध रात्रौ चतुर्वारान् तस्य देवता आत्मनः प्रमुदिता प्रीति सौमनस्य जाता स्वमेवागत्य धन, धान्य, हिरण्य, सुवर्ण,रत्न वृष्टि पातयिष्यति, ते प्रीताः तथागत शासने प्रीता बुध प्रज्ञप्त्या प्रीता ग्रन्थ प्रज्ञप्त्या प्रीता मम धर्म भाणकस्याशनेन च नमो रत्नत्रयाय ॐ नमो भगवते वज्रधर सागर निर्घोषाय तथागताय अर्हत् सम्यग् संघाय तद्यथा ॐ नमो श्री सुरूपे, सुवदने, भद्रे, सुभद्रे, भद्रवति, मंगले, सुमंगले, मंगलवति, अग्रले, अग्रवती, चन्द्रे, चन्द्रवती, अचले, अचपले, उद्घातिनी, उभेदिनी, उद्छेदिनी, उद्योतिनी, । । शिष्यवति, धनवति, धान्यवति, उद्योतवति, श्रीमति-प्रभवति अमले, विमले, निर्मले, रूरूमे, सुरूपे, सुरूपे, विमले, अर्चनस्ते, अतनरस्ते, वितनस्ते, अतुनस्ते, अवनतहस्ते, विश्वकेशि, विश्वनिशि, विश्वरूपिणी, विश्वनखा, विश्वशिरे, विश्वशीले, विगुहनीये, विशुध्धनीये, उत्तरे, अनुत्तरे, अंकुरे, मंकुरे, नंकुरे, पभंकरे, ररमे, रिरिमे, रूरूमे, खखमे, खिखिमे, खूखूमे, धधमे, धिधिमे, धूधूमे, ततरे, ततरे, तुरे तुरे, तर तर, तारय तारय मां सर्वसत्वाश्च वज्र वज्रे, वज्रगर्भे, वज्रोपमे, वज्रणि, वज्रवति, उक्के, बुक्के, तुहुकक्के, दक्के, धक्के, टक्के, वरक्के, आवर्तनि, प्रवर्तिनि, निवर्षणि, प्रवर्षनि, वर्धनि, प्रवर्धिनि, निष्पादनि, वज्रधरसागर निर्घोषं तथागतं अनुस्मर-अनुस्मर, स्मर-स्मर, सर्व तथागत्ये सत्यमनुस्मर, संघ सत्यमनुस्मर, अनिहारी-अनिहारी, तप-तप, रूढ-रूढ, पूर-पूर, पूरय-पूरय, भगवति वसुधारे मम सपरिवारस्य सर्वेषां सत्वानां च भर-भर भरणी शान्तिमति, जयमति, महामति, सुमंगलमति, पिंगलमति, सुभद्रमति, शुभमति, चन्द्रमति आगच्छ आगच्छ समय मनुस्मर स्वाहा। आंधार मनुस्मर स्वाहा। आकाश मनुस्मर स्वाहा। आचरण मनुस्मर - स्वाहा। प्रभाव मनुस्मर स्वाहा। स्वभाव मनुस्मर स्वाहा। धृति मनुस्मर स्वाहा। सर्व तथागतानां विनय मनुस्मर स्वाहा। हृदय मनुस्मर स्वाहा। उपहृदय मनुस्मर स्वाहा । जय मनुस्मर स्वाहा। ॐ श्री वसुमुखी स्वाहा। ॐ श्री वसुश्री स्वाहा। ॐ श्री वसु स्वाहा। ॐ श्री वसुश्रियै स्वाहा। ॐ वसुमति स्वाहा । ॐ वसुमतिश्रियै स्वाहा । ॐ वस्वे स्वाहा । ॐ वसुदे स्वाहा । ॐ वसुधरी स्वाहा । ॐ धरणी धारिणी (69)

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106