Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 73
________________ गीर्वाण द्रुम धेनु कुम्भ मणय स्तस्थांगणे रंगिनो, देवा दानव मानवाः सविनयं तस्मै हितं ध्यायिनः; लक्ष्मी स्तस्य वशा वशेव गुणीनां ब्रह्माण्ड संस्थायिनीः, श्री चिन्तामणि पार्श्वनाथ मनिशं संस्तौति, इतिजिनपतिपार्श्वः पार्श्व पार्थ्याख्य यक्षः; त्रिभुवन जन वाञ्छा-दान चिन्तामणिकः; शिवपदतरू बीजं बोधि बीजं ददातु। ܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙܙ प्राचीनतम स्तोत्रमिदं श्री पार्श्वनाथस्य श्रीमदेवेन्द्र वृन्दामलमणि, मुकुटं ज्योतिषां चकवालै ालीढं पादपीठं, शठ कमठ कृतोपद्रवा बाधितस्य; लोकालोवभासीस्फुर दुरू विमलज्ञान सीपकं च, प्रध्वस्त ध्वान्त जालाः, स वितरतुसुखं संस्तुवे पार्श्वनाथम् । हाँ ही हूँ हौं विभास्वन्, मरकतमणिकाकान्तमूर्ते ! हिमं च; हं सं तं बीजमन्त्रैः, कृत सकल जगत् क्षेम रक्षोरूवक्षः; क्षा क्षीं बै क्षौं समस्त, क्षितितल महिता ज्योतिरूद्रद्योतितार्थम्; बै क्षाँ क्षौं क्षः क्षिप्त बीजो, गुरू शुभ भरैः संस्तुवे पार्श्वनाथम्। हीकारे रेफ युक्तं रररररररं, देव सं सं प्रयुक्तं; ॐ हाँ हाँ हाँ समेतं, विपदमद कला कच्चकोद्भासि हुँ हुँ ; धूं धूं धूं धूम्र वर्णे रखिल, महि जगन् मोहि देह्यानुकष्टं; वैषण्यन्त्रं पतन्तं, त्रिजगदधिपते! संस्तुवे पार्श्वनाथम् । (56)

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106