Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 72
________________ श्री चिन्तामणि, पार्श्वविश्वजनता, संजीवनस्त्वंमया, दष्टस्तात ततः श्रियः समभ्वन, नाशक्रमाचक्किणम्; मुक्तिः क्रीडती, हस्तयोर्बहुविधं, सिद्धमनोवांच्छितं, दुर्दैवं दुरितं च, दुर्दिनभयं कष्टं प्रणष्टं मम । यस्थ प्रौढतमः प्रताप तपनः प्रोद्यामधामा, जगत् जंघालः कलिकाल केलिदलनो, मोहान्धविध्वंसकः: नित्योद्योतपदं, समस्तकमला, केलिगृहं राजते, स श्रीपार्श्वजिनो,जनेहितकृतश्चिन्तामणिःपातु माम। विश्वव्यापि तमो, हिनस्ति तरणि- बालोपि कल्पांकुरो, दारिद्राणि गजावलिंकरिशिशुः, काष्टानि वहूने कणः; पीयूषस्य लवोपि, रोगनिवहं यद्वतथाअते विभो, मूर्तिः स्फुर्तिमती, सती त्रिजगति; कष्टानि हर्तुं क्षमा । श्री चिन्तामणि मन्त्रर्मोकृतियुतं, ह्रींकार साराश्रितं, श्री मर्हन्नमिउण पाशकलितं, त्रैलोक्यवश्यावहम्; दैधाभूत विषापहं, विषहर श्रेयः प्रभावास्पदं, सोल्लसं वसहांकितं जिन फुलिंगानन्ददं देहिनाम् । श्रीं कारवरं नमोक्षरपरं, ध्यायन्ति ये योगिनो, हृत्पद्मे विनिवेश्य, पाश्वमधिपं, चिंतामणिः संज्ञकम्; भाले वाच भुजे च नाभि करयोर्भूयो भुजे दक्षिणे, पश्वादष्ट दलेसु ते शिवपदं द्वित्रैर्भवे यान्त्य हो । नो रोगा नैव शोका न कलह कलना नारि मारि प्रचारो, नो व्याधिर्ना समाधिर्न दुरितं दुष्ट दारिद्रता नो; नो शाकिन्यो ग्रहानो न हरिकरिगणा व्याल वैताल जाला, जायन्ते पार्श्वचिन्तामणिनतिवशतः प्राणिनां भक्ति भाजाम् । 55

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106