Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan
View full book text
________________
श्री पार्श्वनाथस्य मन्त्राधिराज स्तोत्रम्।
-
-
-
-
-
-
-
-
-
श्री पार्श्वः पातु वो नित्यं, जिन परम शंकर; नाथः परम शक्तिश्च, शरण्यः सर्वकामदः।
सर्व विघ्नहर स्वामि, सर्व सिध्धि प्रदायकः; सर्व सत्वहितो योगी, श्रीकरः परमार्थदः ।
देवदेवः स्वयं सिध्ध, श्चिदानन्दमयः शिवः; परमात्मा परब्रह्म, परम परमेश्वरः।
जगन्नाथः सुरज्येष्ठो, भूतेशः पुरूषोत्तमः; सुरेन्द्रे नित्यधर्मश्च, श्री निवासः सुधार्णवः ।
सर्वज्ञः सर्वदेवेशः, सर्वगः सर्वतो मुखः; सर्वात्मा सर्वदर्शी च, सर्व व्यापी जगद्गुरूः ।
तत्वमूर्ति परादित्यः, परब्रह्म प्रकाशकः; परमेन्दु परप्राणः, परामृतसिध्धिदः ।
अजः सनातनः शम्भ, रिश्वरश्च सदाशिवः; विश्वेश्वरः प्रमोदात्मा, क्षेत्राधिशः शुभप्रदः।
साकारश्च निराकार, सकलो निष्कलोऽव्ययः; निर्ममो निर्विकारश्च, निर्विकल्पो निरामयः।
अमरश्चाजरोऽनन्त, अकोऽनेकः शिवात्मकः; अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरंजनः।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106