Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 64
________________ ॐकाराकृतिरव्यक्तो, व्यक्तरूपस्त्रयीमयः; ब्रह्मद्वय प्रकाशात्मा, निर्भय परमाक्षरः। दिव्य तेजोमयः शान्तः, परामृतमयोऽच्युतः; आद्योऽनाद्यः परेशानः, परमेष्ठि परः पुमान् । शुध्ध स्फटिकसंकाशः, स्वयंभूः परमाच्युतः; व्योमकार स्वरूपश्च, लोकाऽलोकावभासकः। ज्ञानात्मा परमानन्दः, प्राणारूढो मनः स्थिति; मनो साध्यो मनोध्येयो, मनोदश्यः परापरः । सर्व तीर्थमयो नित्यः, सर्व देवमय प्रभुः; भगवान् सर्व तत्वेशः, शिव श्री सौख्यदायकः। इति श्री पार्श्वनाथस्य, सर्वज्ञस्य जगद्गुरोः; दिव्यमष्टोतरं नाम, शत मत्र प्रकीर्तितम् । पवित्रं परमं ध्येयं, परमानन्द-दायकम्; भुक्ति मुक्ति प्रदं नित्यं, पठतां मंगलप्रदम् । श्रीमत्परमकल्याण, सिध्धिदः श्रेयसेऽस्तु वः; पार्श्वनाथजिनः श्रीमान्, भगवान् परमः शिवः। धरणेन्द्र फणच्छत्रा, लंकृतो वः श्रियं प्रभुः; दद्यात्पद्मावतीदेव्या, समधिष्टित - शासनः। ध्यायेत्कमलमध्यस्थं, श्री पार्श्वजगदीश्वरम्; ॐ ह्रीं श्रीं अर्ह समायुक्तं, केवलज्ञान भास्करम् ।

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106