Book Title: Parmatma ka Abhishek Ek Vigyan
Author(s): Jineshratnasagar
Publisher: Adinath Prakashan

Previous | Next

Page 62
________________ श्च्योतन्-मदाविल-विलोल- कपोल - मूल मत्त - भ्रमद्-भ्रमरनाद-विवृद्ध-कोपम् । ऐरावताभमिभ-मुद्धत-मापतन्त्रं दृष्ट्वा भयं भवतिनो भवदा-श्रितानाम् ।।34 ।। भिन्नेभ-कुम्भ-गलदुज्जवल - शोणिताक्त बद्धक्रमः क्रमगतं हरिणाधिपोऽपि कल्पान्त-काल-पवनोद्धत-वह्निकल्पं विश्वं जिघत्सुमिव सम्मुख - मापतन्त रक्तेक्षणं समद-कोकिल-कण्ठनीलं आक्रामतिक्रमयुगेन निरस्त-शंक वल्ग-तुरंग-गज-गर्जित-भीम-नादं - उद्यद्-दिवाकर-मयूख-शिखा - पविद्धं कुन्ताग्र-भिन्न-गज-शोणित- वारिवाह - युद्धे जयं विजित-दुर्जय-जेय-पक्षास् - अम्भोनिधौ क्षुभित-भीषण-नक्रचक्ररंगतरंग-शिखर-स्थित-यानपात्रा उद्भुत-भीषण-जलोदर-भारभुग्नाः त्वत्पाद-पंकज-रजोऽमृत - दिग्धदेहा मत्त-विपेन्द्र-मृगराज-दवानल -हितस्याशु नाश-मुपयातिभयं भियेव मुक्ताफल- प्रकर-भूषित-भूमिभागः । नाक्रामतिक्रमयुगाचल-संश्रितं ते । 35।। स्तोत्र - नजं तव जिनेन्द्र ! गुणै-निर्बध्धां ते जनो य इह कंठगता-मजस्रं दावानलं ज्वलित-मुज्ज्वल-मुत्फुलिंगम् । त्वन्नाम - कीर्तन - जलं शमयत्य- - शेषम् ।।36 ।। क्रोधोद्धतं फणिन-मुत्फण-मापतन्तम् । स्त्वन्-नाम-नागदमनी हृदि यस्य पुंसः । ।37 ।। माजौ बलं बलवता-मपि भूपतीनाम् । त्वत्- कीर्त्तना-तम इवाशु भिदा-मुपैति ।।38 ।। वेगावतार-तरणाऽतुर-योध-भीमे । त्वत्पाद-पंकज-वना- श्रयिणो लभन्ते । 139 ।। पाठीन- पीठ-भय-दोल्बण - वाडवाग्नौ । स्त्रासं विहाय भवतः स्मरणाद् व्रजन्ति ।।40 ।। आपाद-कण्ठ-मुरू-शृङ्खल - वेष्टिताङ्गा गाढं बृहन् - निगड-कोटि-निघृष्ट- जंधाः । सद्यः स्वयं विगत-बन्ध - भया भवन्ति । । 42 ।। त्वन्नाम-मन्त्र-मनिशं मनुजाः स्मरन्तः शोच्यां दशा-मुपगता श्रूयुत-जीविताशाः । मर्त्या भवन्तिमकर-ध्वज-तुल्य - रूपांः ।।41 । संग्राम-वारिधि-महोदर-बन्धनोत्थम् । यस्तावकं स्तवमिमं मतिमानधीते ।।43 ।। भक्त्या मया रुचिर - वर्ण-विचित्र - पुष्पाम् । तं मानतुंग- मवशा समुपैतिलक्ष्मीः ।।44 ।। 45

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106