Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text
________________ 132 श्रीयतिदिनचर्या अवचूर्णियुता कायेन न करोति न कारयति न अनुमतिं दत्ते 2 वचसा कायेन न करोति न कारयति नानुमतिं दत्ते 3 एते त्रयः, सप्त च पूर्वोक्ता इति दश, मनसा वचसा न करोति न कारयति 1 मनसा कायेन न करोति न कारयति 2 वचसा कायेन न करोति कारयति 3 मनसा वचसा न करोति नानुमति दत्ते 4 मनसा कायेन न करोति नानुमतिं दत्ते 5 वचसा कायेन न करोति नानुमति दत्ते 6 मनसा वचसा न कारयति नानुमति दत्ते 7 मनसा कायेन न कारयति न अनुमति दत्ते 8 वचसा कायेन न कारयति नानुमतिं दत्ते 9 एते नव, दश पूर्वोक्ताः, एवं एकोनविंशतिर्भङ्गाः 19, मनसा वचसा न करोति 1 मनसा कायेन न करोति 2 वचसा कायेन न करोति 3 मनसा वचसा न कारयति 4 मनसा कायेन न कारयति 5 वचसा कायेन न कारयति 6 मनसा वचसा न अनुमतिं दत्ते 7 मनसा कायेन न अनुमति दत्ते 8 वचसा कायेन न अनुमति दत्ते 9, एते नव, एकोनविंशतिः पूर्वोक्ताः, एवं अष्टाविंशतिर्भङ्गाः 28, तथा मनसा न करोति न कारयति नानुमतिं दत्ते 1 वचसा न करोति न कारयति नानुमतिं दत्ते 2 कायेन न करोति न कारयति नानुमतिं दत्ते 3, त्रयोऽमी, अष्टाविंशतिः पूर्वोक्ताः, एवं भङ्गाः एकत्रिंशत् 31, तथा मनसा न करोति न कारयति 1 वचसा न करोति न कारयति 2 कायेन न करोति न कारयति 3 मनसा न क० न अनुमन्यते 4 वचसा न करोति न अनुमति दत्ते 5 कायेन न करोति न अनुमति दत्ते 6 मनसा न कारयति न अनु० 7 वचसा न कारयति न अनु० 8 कायेन न कारयति न अनु० 9, एते नव, एकत्रिंशत् पूर्वोक्ताः, एवं चत्वारिंशत् 40, तथा मनसा न करोति 1 वचसा न करोति 2 कायेन न करोति 3 मनसा न कारयति 4 वचसा न कारयति 5 कायेन न कारयति 6 मनसा न अनुमति दत्ते 7 वचसा न अनुमति दत्ते 8 कायेन न अनुमति दत्ते 9, एते नव, पूर्वोक्ताः चत्वारिंशत्, एवं भङ्गाः