Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 243
________________ 220 श्रीयतिदिनचर्या अवचूर्णियुता अथ तद्भवविहितमधिकरणमालोचयति - जं अइयभवनिबद्धं अहिगरणं जेण जाव न हु कज्ज / तमिह मए वोसिरियं देहपमायंमि पुण सव्वं // 148 // यद् अतीतभवनिबद्धं-गतभवोपार्जितमधिकरणं-क्रोधादिलक्षणं येन हु निश्चितं यावन्न कार्य-नो विधेयं तद् इह मया विसृष्टं, क्व?देहप्रमादे-निद्रारूपे पुनः सर्व-सकलमपि // 148 // अथ त्रिविधमनोव्यापारमिथ्यादुष्कृतं तनुते - जो मे धम्मविरुद्धो जाओ मणवयणकायवावारो / मिच्छामिदुक्कडं तस्स पुणरवि मा हुज्ज पावमई // 149 // यो मम मनोवचनकायव्यापारो धर्मविरुद्धो जातः तस्य मिथ्यादुष्कृतं भवतु, तथा पुनरपि पापमतिर्मा भूयाः // 149 // अथ चतुःशरणाश्रितां भावमतिं चिन्तयति - सव्वे अम्ह पसत्था सउणा सुअणा गहाइ नक्खत्ता / तिहुअणमंगलहिययं हियएण जिणं वहंताणं // 150 // सर्वे-समग्राः शकुनाः स्वजना ग्रहा नक्षत्राणि चास्माकं प्रशस्ताः-प्रसन्नाः, कथम्भूतानामस्माकं ?-हृदये-उरसि जिनं-वीतरागं वहतां धारयतां, कथम्भूतं जिनं ?-त्रिभुवनमङ्गलं भूर्भुवःस्वर्माङ्गल्यम् // 150 // अथ तत्र सम्यक्त्वतत्त्वं चिन्तयति - अरिहं देवो गुरुणो सुसाहुणो जिणमयं मह पमाणं / इय सम्मत्तविसुद्धो धम्मो मे होउ सइ सरणं // 151 //

Loading...

Page Navigation
1 ... 241 242 243 244 245 246