Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 183
________________ 160 श्रीयतिदिनचर्या अवचूर्णियुता तथा व्याख्यानं शृण्वन्तः-सूत्रार्थश्रवणं धारयन्तः प्राणिनस्तावन्मात्रकालं विरता भवन्ति - पापव्यापाररहिता जायन्ते, कथम्भूताः ?अगृहीतधर्मा अपि, न गृहीत:-न स्वीकारितो धर्मो यैस्ते, धर्माङ्गीकारं विनापि, किं पुनर्भण्यते ये पुनर्धर्मं गृह्णन्ति - अङ्गीकुर्वन्ति, तेषामत्र का कथा ?, उक्तं च - "जे अगहियधम्मावि हु जत्तियकालं सुगंति वक्खाणं / नियमा छज्जीवदया तेहि कया तित्तियं कालं // 1 // जे उण सम्मत्तं वा गिहत्थधम्मं च समणधम्मं वा / गिण्हन्ति देसणाए परमत्थो तेहिं पडिवन्नो // 2 // " 57 // तथा वर्षादिषु यतीनां किमासनं कल्पनीयमित्याशङ्क्याह - पाउंछणमुडुबद्धे वासासमयंमि पीढफलगाई। आसणमिणं जईणं भूमी फलिहाणि सयणमि // 58 // यतीनामृतुबद्धे काले पादप्रोञ्छनकं, तत्र पादप्रोञ्छनकं रजोहरणमुच्यते, यदाहुः"उन्नियं उट्टियं वावि, कंबलं पायपुंछणं / तिपरियल्लमाणसुद्धं, रयहरणं धारए इक्कं // 1 // " तत्र वर्षासमये च पीठपट्टकादि इदमासनं ग्रहीतव्यं, शयनीयेसंस्तारके भूमिफलिहकादीनि, भूमिः प्रतीता फलिहकं-एककाष्ठनिष्पन्नं संस्तारकाश्रयं, तदभावे वंशादिखण्डं दवरकबद्धमपि करोति, परं यदि पक्षान्ते दवरकमुत्सार्य प्रतिलेखयति तदा तमपि कुर्यादित्यर्थः // 58 // अथानुयोगे आरब्धे साधुः किं किं न कुर्यात् तदाह - अणुओगे आढविए पच्चक्खाणंपि नेव कारवए / जावं न पडिक्कमई इइ पुन्ना बीयपोरसिया // 59 //

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246