Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 161 श्रीयतिदिनचर्या अवचूर्णियुता अनुयोगे प्रारब्धे प्रत्याख्यानमपि नैव कारयति, अपिशब्दात् कथां च, यावत् तत् प्रतिक्रामति-परिपूर्णतां यावन्न गच्छति तावत् किमपि न करोति, इति-पूर्वोक्तप्रकारेण द्वितीया पौरुष्यपि परिपूर्णा भवति, उक्तं च"आरंभिय अणुओगं पच्चक्खाणं न दिज्जए जत्थ / अन्नस्स तत्थ वत्तामित्तस्सावि नाम का वत्ता ? // 1 // " // 59 // द्वितीया पौरुषी कथं भवतीत्याशङ्क्याह - छायापएहिं मुणिसंजुएहिं नंदट्ठबाहुधुवयंमि / लद्धं नयणविहूणं दलीकयं दिवसगयसेसं // 60 // छायापदैः-शरीरछायाचरणैः मुनिसंयुक्तैः-सप्तसहितैः नन्दाष्टबाहुध्रुवाकैः 289 अङ्कानां वामतो गति रिति श्रीधराचार्यः तथा एतस्मिन्नङ्केन भाजिते यल्लब्ध-यत् प्राप्तं तन्नयनविहून-उभयहीनं पश्चाद् दलीकृतं-अर्धीकृतं, अर्धे कृते सति यत् स्थितं तद्दिनमानं, यदि प्रहरद्वयादाक् तदा तावन्मात्रं दिनं गतं, यदि प्रहरद्वयादूर्ध्वं तदा तावन्मानं दिनं शेषं, तथाहि - छायापादाः पूर्वार्धम् सप्त, मुनिसहिताश्चतुर्दश 14, सार्धपौरुषी नन्दाष्टबाहु 289 ध्रुवाङ्के भाज्ये पूर्वाङ्केन भागः, लब्धं विंशतिः 20, एतन्नयनविहीनं-उभयहीनं, स्थितमष्टादश 18, एतच्च दलीकृतं स्थितं 9 नव, एवं गता घटी 9 पल 8, एवं यथार्ह कल्पना कार्या // 60 // दिनगतशेषप्रस्तावात् सार्द्धपौरुषीमप्याह - पोसे पोरसि सड्ढा नवपयपमाणदेहछायाए / पय इक्किक्का हाणी जा आसाढे पया तिन्नि // 61 // पौषे मासि नवपदप्रमाणया देहच्छायया सार्द्धपौरुषी भवति, ततः पौषतः एकैकपदहान्या यावदाषाढे त्रिपदा भवति-चरणत्रयरूपा छाया
Loading... Page Navigation 1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246