Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 204 श्रीयतिदिनचर्या अवचूर्णियुता नर्तकीपरिधानवस्त्रसदृशी, लङ्खिका-वंशोपरिनर्तकी तत्परिधानवस्त्रवत्, यदाहुः अद्धोरुओ व ते दोऽवि गिहिय पच्छायए कडीभागं / जाणुपमाणा चलणी असीविया लंखियाइव्व // 1 // 4 / अथ अभ्यन्तरनिवसनी, अन्तर्निवसनी-अभ्यन्तरनिवसनी लीनतरा सुश्लिष्टा सूक्ष्मतरा अर्धजवां यावद्भवति, 5 / बहिर्निवसनी-उपरि कटीभागात् गुल्फो यावत् कटीदवरकेन बद्धा, एष षड्विध उपधि भेरधो भवति 6, तथा कञ्चकः, स च हृदयोद्भवाच्छादक: अनुकुञ्चितः श्लथः 7 / इत्थमेवावकक्षिका दक्षिणे पार्वे भवति, यदाहुः छाएइ अणुक्कुइए उरूरुहे कंचुए असीवियओ। एमेव य ओगच्छिय सा नवरं दाहिणे पासे // 1 // 8 // अथ वैकक्षिका, वैकक्षिका पुनः पट्टवद्दीर्घा भवति 9 / अथ सङ्घाटी, ताः सङ्घाट्यश्चतस्रो भवन्ति, एका द्विहस्ता द्वे त्रिहस्ते एका चतुर्हस्ता, एवं च तत्र द्विहस्ता उपाश्रये प्राव्रियते, यदाहुः"वेकच्छियओ पट्टो कंचुगमोगच्छियं च छाएइ / संघाडीओ चउरो तत्थ दुहत्था उवसयंमि // 1 // दुन्नि तिहत्थायामा भिक्खट्ठा एग एग उच्चारे / ओसरणे चउहत्था निसन्नपच्छायणी मसिणा // 2 // " 10 // तथा स्कन्धकरणी, चतुर्हस्ता विस्तृता भवति, वातविधूनितवस्त्ररक्षार्थं च, यदाहु:"खंधकरणी य चउहत्थ वित्थडा वायविहूयरक्खट्ठा / खुज्जकरणी य कीड़ रूववईणं कुडहहेडं // 1 // " 11 // अत्र आर्यकाणामुपधौ उत्कृष्टमध्यमजघन्यभेदा अपि सन्ति,
Loading... Page Navigation 1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246