Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 210 श्रीयतिदिनचर्या अवचूर्णियुता ततः प्रतिक्रमणसमये प्राप्ते प्रतिक्रमणं तथा करोति यथा सूर्येरखौ अर्द्धनिबूंडिते बिम्ब प्राप्ते सूत्र-प्रतिक्रमणसूत्रं भणति-कथयति, समाप्ते परिपूर्णे प्रतिक्रमणे-आवश्यके तारा:-तारकाः द्वे तिस्रो वा दृश्यन्ते, आह च - "अद्धनिबुड्डे सूरे सुत्तं कडंति नवरि गीयत्था / इय वयणपमाणेणं देवसियावस्सए कालो // 1 // अहवावि पडिक्कमणे पुन्ने ताराउ तिन्नि दीसंति / देवसियं आवस्सियमेयं तुलिऊण कुव्वंति // 2 // पुव्वाभिमुहा उत्तरमुहा व आवस्सयं पकुव्वंति / सिरिवच्छमंडलीए अहवा परिवाडिमंडलिए // 3 // " 134 // अथ दैवसिकप्रतिक्रमणं निरूपयति - तत्रादौ चैत्यवन्दनं-अरिहंतचेइयाणमित्यादि पश्चात् चत्वारि क्षमाश्रमणानि भगवान् सूरिः उपाध्यायः मुनिरित्यादिरूपाणि, तदनु भून्यस्तमस्तकः 'सव्वस्सवि देवसि' इत्यादि भणति, तदनु ज्ञानादिषु चारित्रं गरिष्ठं तेनादौ चारित्राचारविशुद्ध्यर्थं सामायिकं-करेमि भंते ! सामायिक मिति सूत्रं पठति, तस्मात् कायोत्सर्गे एकोनविंशदोषरहिते प्रातस्त्यायाः प्रतिलेखनायाः प्रभृति दिवसातिचारांश्चिन्तयेत् मनसा सम्प्रधारयेच्च तस्मादसौ दैवसिकातिचारउत्सर्गः // 134 / / तर्हि अत्र ते अतिचाराः के इत्याह - सयणासणन्नपाणे चेइय जइ सिज्ज काय उच्चारे / समिई भावण गुत्ती वितहायरणंमि अइयारे // 135 // तत्र शयनं-संस्तारकः 1 आसनं-पीठादि 2 अन्नपाने प्रतीते 34 एषामविधिना ग्रहणे परिभोगे च, चैत्यस्याविधिना वन्दने 'जइत्ति
Loading... Page Navigation 1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246