Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 215 श्रीयतिदिनचर्या अवचूर्णियुता सहस्रश्वासः कायोत्सर्गः, चत्वारिंशतं वारान् सनमस्कारांश्चतुर्विंशतिरूपांश्चिन्तयन्तीत्यर्थः, ततः पुनरपि दैवसिकं प्रतिक्रामति, सर्वत्रायमेव विधिः // 140 // अथ चतुर्विंशतिस्तवस्य पाक्षिकादिषु सङ्ख्यामाह - पक्खे बारस चउमासिएसु वीसं तहा वरिसयंमि / उस्सग्गे चालीसा सनमुक्कारा य उज्जोया // 141 // पक्षे-पाक्षिकप्रतिक्रमणे द्वादश चातुर्मासिके विंशतिः सांवत्सरिके चत्वारिंशत् उद्योतकाः सनमस्काराः, उत्सर्गे-कायोत्सर्गे इति सर्वत्र योज्यं, यदाहुः"सायसयं गोसद्धं तिन्नेव सया हवंति पक्खंते / पंच सया चमासे अट्ठसहस्सं च वरिसंमि // 1 // " आह च - "चत्तारि दो दुवालस वीसं चत्ता य हुंति उज्जोआ / देसियराइयपक्खियचाउम्मासे य वरिसे य // 2 // " किञ्च-तथा भवनदेवतायाः क्षेत्रदेवतायाः कायोत्सर्ग कुर्वन्ति, प्रतिक्रमणप्रान्ते च अजितशान्तिस्तवं पठन्ति, आह च - "चउमासिय वरिसिए य आलोअणानियमसो उ दायव्वा / गहणे यऽभिग्गहाणं पुव्वग्गहिए निवेएउं // 1 // चाउम्मासिय वरिसिय उस्सग्गो खित्तदेवयाए उ। पक्खिय सिज्जसुरीए करेंति चउमासिए वेगे // 2 // " // 141 // अथ विहितप्रतिक्रमणादिकृत्यः पश्चात् किं कुरुते तदाह - पहरंमि अइक्कंते गुरुमुणिवीसामणाइकिच्चेहिं / पोति पेहिय राइयसंथारं संदिसावेइ // 142 //
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246