Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 236
________________ श्रीयतिदिनचर्या अवचूर्णियुता 213 तदनु शक्रस्तवपाठः 'नमुत्थुण'मित्यादि, ततः स्तोत्रे निरूपिते दिवसप्रायश्चित्तकायोत्सर्गो विधेयः, तस्मिन् चतुर्विशतिजिनस्तवचतुष्कं चिन्तनीयं, एकमेकं पञ्चविंशत्युच्छासमयं, अत्रान्तरे गणनिश्रया कायोत्सर्गादिविशेषस्वरूपं स्वयं बोद्धव्यं, पश्चात् स्वाध्यायः, इति गतं दिवसस्य प्रतिक्रमणं, दैवसिकप्रतिक्रमणं गतमित्यर्थः यदाहु:"देवसियपडिक्कमणे कयंमि गिण्हंति तयणु कयकरणा / तारातियसंपेक्खणसमए पाओसियं कालं // 1 // पियधम्मो दढधम्मो संविग्गो चेव वज्जभीरू अ। खेयन्नो य अभीरू कालं पडिलेहए साहू // 2 // अह वाघाइयकाले सुद्धमि पढंति कालियं सुत्तं / पुव्वगहियं गुणंति य अन्नह अन्नपि अत्थं वा // 3 // कालियसुअस्स कालो भणिओ अज्झयगुणणविसयाइं / दिवसस्स पढमपच्छिमजामा एवं तिजामाए // 4 // इक्कारस अंगाई कालियसुत्तं वयंति तत्तन्नू / दिट्ठीवाओ सव्वो न होइ कालियसुअं नियमा // 5 // " ततः पुनः पाक्षिकचातुर्मासिकसंवत्सरेषु अयमेव विधिर्वक्ष्यमाणः / अथ पाक्षिकप्रतिक्रमणं गाथायुग्मेन निरूपयति - पोत्तिचियवंदणमालोयणं च पक्खियगसुत्तसुत्तं च / वंदण पत्तेयं खामणं च वंदणय सामइयं // 139 // मूलोत्तरगुणसोही उस्सग्गुज्जोअ पुत्ति वंदणयं / पज्जंतखामणाणि य पुणोऽवि पडिक्कमइ देवसियं // 140 // अत्र दैवसिकप्रतिक्रमणवन्दनानन्तरं पाक्षिकमुखवस्त्रिका प्रतिलिख्य वन्दनकं च दत्त्वा पाक्षिकमालोचनं विधेयं, आलोचिते च

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246